Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 445
________________ ४३४ हीरसौभाग्यम् सग १३ श्लो ० १८४-१८७ અથવા રેવન્ત (સૂર્યને અ%) જેવા અશ્વ ઉપર ? અથવા તે દેવે જેમ વિમાનમાં આવે, તેમ કેઈ શિબિકા આદિ વાહનમાં પધાર્યા ?” આ પ્રમાણે બાદશાહે પ્રશ્ન પૂછતાં આચાર્યદેવે કહ્યું : “હે રાજનહાથી, ઘેડા, રથ આદિ વાહનના ત્યાગી એવા ગાંધારનગરથી બે પગ વડે ચાલીને આપની પાસે આવ્યા છીએ.” | ૧૮૪ મે ૧૮૫ છે भूपोऽप्युवाचेति न साहिबाख्यखानेन युष्मभ्यमदायि किंचित् । तुरङ्गमस्यन्दनदन्तियानजाम्बूनदाद्यं दृढमुष्टिनेव ॥ १८६ ॥ अपि पुनर्भूपः पातिसाहिः इत्यमुना प्रकारेण प्रोवाच जगाद । पृच्छति स्मेत्यर्थः । इति किम् । हे सूरीन्द्राः, दृढमुष्टिना कृपणेनेव साहिब इत्याख्या नाम यस्य तादृशेन खानेन मम उम्बरकेण सामन्तेन तुरङ्गमा अश्वाः, स्यन्दना रथाः, दन्तिना गजाः, यानानि शिबिकादीनि, जाम्बूनदं सुवर्णम्. उपलक्षणाद्रूप्यादिसंग्रहः, अमूनि वस्तूनि आद्यानि प्रथमानि मुख्यानि वा यत्र तादृशं किंचिकिमपि वस्तु युष्मभ्यं नादायि न दत्तम् ॥ इत्याक्षेपप्रश्नवाक्यम् ॥ શ્લેકાર્થ આ પ્રકારે સાંભળીને ચકિત બનેલા બાદશાહે પ્રશ્ન કર્યો કે “હે સૂરીન્દ્ર, મારો સામંત સાહિબખાને કૃપણની જેમ આપને હાથી, ઘોડા, રથ, શિબિકા, સુવર્ણ આદિ કંઈ પણ ન આપ્યું ?” મે ૧૮૬ गुरुर्जगौ बह्वदिशत्स मह्यं त्वया नियुक्तो हरिणेव मेधः । पुनर्न किंचिन्निखिलानुपगमुचा मयाग्राहि महीमहेन्द्र ॥ १८७ ॥ ततः साहिप्रश्नानन्तरं गुरुहीरसूरिजगौ भाषते स्म । हे साहे हे महीमहेन्द्र पृथिवीपुरंदर, त्वया श्रीमता नियुक्तः प्रसादितानुशिष्टिः स साहिबखाना मह्य बहु धनमदिशत् यच्छन्नासीत् । क इव । मेघ इव । यथा हरिणा वासवेन वर्षितुं समादिष्टाः घनाघनाः बहु प्रचुरतरं नीरं दिशन्ति प्रददते । जनेभ्य इति शेषः । 'जानामि त्वां प्रवरपुरुष कामरूपं मघोनः' इति मेघदूते । 'इन्द्रादिष्टा हि मेघाः भूमौ वर्षन्ति' इति श्रुतिः । परमयं विशेषः । निखिलं समस्तपुमनुषङ्ग रामाद्रविणादिसङ्ग मुञ्चति दूरं त्यजति तादृशेन मया किंचित्किमपि दीयमानं नाग्राहि नादायिन गृह्यते स्म ॥

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482