Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 447
________________ ४३६ हीरसौभाग्यम् [ सर्ग १३ श्लो० १८९-१९० चित् दचित्रमिति क्षितीन्द्रः पुनर्युनक्ति स्म मुखं स वाचा । सौरभ्यविभ्राजिविजृम्भिताब्जं घनात्ययो हंसमृगीदृशेव ॥ १८९ ॥ स क्षितीन्द्रः पातिसाहि: पुनर्वाचा वाण्या मुखं स्ववदन युनक्ति स्म संयोजयामास । किं कुर्वन् । इत्यमुना प्रकारेण चित्ते स्वमानसे । चित्रमाश्चर्य दधद्धारयन् मुखं वाचा युयेोज । क इव । घनात्यय इव । यथा शरत्कालः सौरभ्येन सौगन्ध्येन विभ्राजते शोभते इत्येवंशील तथा विजृम्भित विकस्वरमब्जं कमल हंसमृगीदृशा राजमरालमहिलया युनक्ति ॥ શ્લાકા જેમ શરદકાલની સુવાસથી શેાલતુ વિકસ્વર કમલ રાજહુંસી વડે ચેાજાય, તેવી રીતે ચિત્તમાં ચમત્કાર પામીને બાદશાહે ફરીથી વાણી વડે મુખને અલંકૃત કર્યું, અર્થાત્ ખાદશાહ ફરીને ખેલ્યા ઃ ॥ ૧૮૯ ग्रीष्मागमेनेव मयाध्वगानां वृथा व्यथा वः पथिजा व्यसर्जि । एतत्पुनर्योधनवन्न किंचिच्चक्रे स्वहृद्गोचरसंचरिष्णुः ॥ १९० ॥ हे सूरयः, वो युष्माकं मया वृथा मिथ्यैव पथिजा मार्गजनिता व्यथा शीतातपलूariveshमादिका पीडा व्यसर्जि विश्राणिता । दत्तेत्यर्थः । केनेव । भीष्मागमेनेव यथा निदाघसमय प्रादुर्भावेन अध्वगानां पान्थानां व्यथा तापतृषादिका विसृज्यते दीयते । पुनरेतश्चङक्रमकादिक' किंचित्किमपि मया स्वस्यात्मनः हृदो मानसस्य गोचरे विषये संचरिष्णुः संचरणशीलं हृदये वर्तमानं न चक्रे न कृतम् । किंवत् । गोधनवत् । यथा गोकुलं स्वहृदा निजमनसा । स्वेच्छयेत्यर्थः । गोचरे गवां चरणोचिताचलायां सम्यकू स्वरचित यथा तथा चरणशीलं भक्षणस्वभाव क्रियते । अथ वा स्वं मदीय धनं भ्रमिः नृपस्य भूधनत्वात् । ' स्वात्पालधनभुग्नेतृपतिमन्वर्थकादयः' इति हैमीवचनात् । तस्या हृदि मध्ये या गोचरो गवां चरणस्थानं तत्र संचरणशीलमित्यर्थः ॥ શ્લેાકાથ " हे सूरिहेव, प्रेम ग्रीष्मात पथिहोने ताप, तृषा, यहि सेश भाये तेभ મેં આપને બ્ય માના શ્રમ આપ્યા. તેમ છતાં જેમ ગાધન ( ગાયાના સમૂહ )

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482