SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४३६ हीरसौभाग्यम् [ सर्ग १३ श्लो० १८९-१९० चित् दचित्रमिति क्षितीन्द्रः पुनर्युनक्ति स्म मुखं स वाचा । सौरभ्यविभ्राजिविजृम्भिताब्जं घनात्ययो हंसमृगीदृशेव ॥ १८९ ॥ स क्षितीन्द्रः पातिसाहि: पुनर्वाचा वाण्या मुखं स्ववदन युनक्ति स्म संयोजयामास । किं कुर्वन् । इत्यमुना प्रकारेण चित्ते स्वमानसे । चित्रमाश्चर्य दधद्धारयन् मुखं वाचा युयेोज । क इव । घनात्यय इव । यथा शरत्कालः सौरभ्येन सौगन्ध्येन विभ्राजते शोभते इत्येवंशील तथा विजृम्भित विकस्वरमब्जं कमल हंसमृगीदृशा राजमरालमहिलया युनक्ति ॥ શ્લાકા જેમ શરદકાલની સુવાસથી શેાલતુ વિકસ્વર કમલ રાજહુંસી વડે ચેાજાય, તેવી રીતે ચિત્તમાં ચમત્કાર પામીને બાદશાહે ફરીથી વાણી વડે મુખને અલંકૃત કર્યું, અર્થાત્ ખાદશાહ ફરીને ખેલ્યા ઃ ॥ ૧૮૯ ग्रीष्मागमेनेव मयाध्वगानां वृथा व्यथा वः पथिजा व्यसर्जि । एतत्पुनर्योधनवन्न किंचिच्चक्रे स्वहृद्गोचरसंचरिष्णुः ॥ १९० ॥ हे सूरयः, वो युष्माकं मया वृथा मिथ्यैव पथिजा मार्गजनिता व्यथा शीतातपलूariveshमादिका पीडा व्यसर्जि विश्राणिता । दत्तेत्यर्थः । केनेव । भीष्मागमेनेव यथा निदाघसमय प्रादुर्भावेन अध्वगानां पान्थानां व्यथा तापतृषादिका विसृज्यते दीयते । पुनरेतश्चङक्रमकादिक' किंचित्किमपि मया स्वस्यात्मनः हृदो मानसस्य गोचरे विषये संचरिष्णुः संचरणशीलं हृदये वर्तमानं न चक्रे न कृतम् । किंवत् । गोधनवत् । यथा गोकुलं स्वहृदा निजमनसा । स्वेच्छयेत्यर्थः । गोचरे गवां चरणोचिताचलायां सम्यकू स्वरचित यथा तथा चरणशीलं भक्षणस्वभाव क्रियते । अथ वा स्वं मदीय धनं भ्रमिः नृपस्य भूधनत्वात् । ' स्वात्पालधनभुग्नेतृपतिमन्वर्थकादयः' इति हैमीवचनात् । तस्या हृदि मध्ये या गोचरो गवां चरणस्थानं तत्र संचरणशीलमित्यर्थः ॥ શ્લેાકાથ " हे सूरिहेव, प्रेम ग्रीष्मात पथिहोने ताप, तृषा, यहि सेश भाये तेभ મેં આપને બ્ય માના શ્રમ આપ્યા. તેમ છતાં જેમ ગાધન ( ગાયાના સમૂહ )
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy