Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 424
________________ सर्गः १३ श्लो० १५०-१५२] हीरसौभाग्यम् ४१३ कश्चित्कर्ता निष्पादकः च पुनहर्ता संहारकः सर्वथा नास्त्येव । तत्कारणात्तस्य जगत्कर्तुर स्तिभावः सत्ता विद्यमानत्वमसन्नेब अविद्यमान एवं प्रतिभासते मम चित्ते । मन्मनसीति भावः ॥ શ્લેકાર્થ હે શેખ, પિતાનાં શુભાશુભ કર્મોથી જેની વિચિત્રતા ઉત્પન્ન થયેલી છે. તેવા પ્રકારને જગતને કર્તાહર્તા કર્મ સિવાય બીજે કઈ જ નથી; તે માટે મારા ચિત્તમાં તે જગકર્તા ઈશ્વરનું અસ્તિત્વ વંધ્યાપુત્રની જેમ અસત્યરૂપે જ भासे छे." ।। १५० ।। शेखं तमित्थं कृतपूर्वपक्ष संबोध्य सिद्धान्तवचोभिरेषः । धर्म निधत्ते स्म तदीयचित्ते कृषीवलो बीजमिवोर्वरायाम् ॥ १५१॥ एष म्ररिस्तदीये शेखसंबन्धिनि चित्ते मानसे दयारूपं धर्म निधत्ते स्म स्थापयति स्म । क इव । कृषीवल इव । यथा कर्षुकः उर्वरायां सर्वसस्यायां क्षेत्रभूमौ बीजं वपनाचितधान्यं निधत्ते वपति । किं कृत्वा । इत्थममुना प्रकारेण कृतो विहितः पूर्वपक्षो विप्रतिपत्तियेन । संदिग्धोऽर्थः पूर्वपक्षः । तं शेख सिद्धान्तवचोभिनिःसपत्नबुद्धिनिश्चयः सिद्धान्तस्तस्य वाक्यैर्वचनैस्तद्रूपैर्वा प्रत्युत्तरैः । सिद्धान्तावलम्बेन पूर्वपक्षप्रतिक्षेपो भवति इति व्युत्पत्तिनैषधनरहर्याम । संबोध्य बोधयित्वा ।। શ્લેકાર્થ જેમ ખેડૂત સર્વસમ્યા ફળદ્ર પૃથ્વીમાં બીજનું આરોપણ કરે તેમ આચાર્યદેવે યુકિતયુકત સિદ્ધાંતને વચનોથી સંબંધીને પૂર્વોકત રીતે પૂર્વ પક્ષ સ્થાપીને શેખની ' હૃદયભૂમિમાં દયાધર્મરૂપી બીજની સ્થાપના કરી. છે ૧૫૧ | बभूव बल्भावसरोऽधुना तद्विधीयतां क्याप्युचिते पदे सा । दत्त्वाल्पमङ्गाबहु गृह्यते यद्धर्मादि पात्रादिव बुद्धिमद्भिः ॥ १५२ ॥

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482