Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 432
________________ सर्ग १३ श्लो. १६४-१६६ ] हीरसौभाग्यम् ४२१ મારી ગુસ્તાથી દુર્વહ એવી પૃથ્વીને ધારણ કરતે શેષનાગ દુઃખી ના થાઓ !” આ કારણથી જાણે આચાર્યદેવ મંદગતિએ ચાલતા ન હોય ! ૧૬૪ . इमे चले मेचकिमाङ्किते च तदौचिती रोखुमदःप्रचारम् । नेत्रे क्षिपन्तं किमिति प्रमातं युगंधरायां पुरतो धरायाम् ।। १६५ ।। पुनः किं कुर्वान्तम् । पुरतः पुरस्तादग्रतः प्रमात प्रमाणीकृतं युगंधरं कूबरं रथस्य वृषभस्य स्कन्धनिक्षेपणस्य योग्यं काष्ठविशेषं धूसरमिति जने प्रसिद्धं यस्यां तादृश्या धरायां पृथ्वीपीठे नेत्रे नयने क्षिपन्त स्थापयन्तम् । उत्प्रेक्ष्यते इति हेतोः किम् । इति किम् । इमे नेत्रे चले चञ्चलस्वभावे च पुनम चकिमाङ्किते अन्तःश्यामताकलिते । मलिनाशये इत्यर्थः । तत्तस्मात्कारणात् अदःप्रचारमेतयोः प्रसारं रोघुमौचिती योग्यता। उपचितमेवेत्यर्थः ॥ શ્લેકાર્થ વળી આચાર્યદેવ પિતાની આગળ ધુંસરા પ્રમાણ પૃથ્વી પર બંને નેત્ર સ્થાપન કરતા હતા. “આ નેત્રયુગલ ચપલ અને શ્યામ છે, અર્થાત્ મલિન આશયવાળું છે, તે માટે આ બંનેના પ્રચારનો વેધ કર યોગ્ય છે?—માટે પૃથ્વી પર આચાર્યદેવ જાણે બને નેત્ર સ્થાપન કરતા હતા ! ! ૧૬૫ છે दण्डं स्वपाणौ दधतं स्वबाहाजितं भजन्तं किमु कल्पसालम् । कल्पं मुनीनामिव मूर्तिमन्तं कल्पं निजाङ्गे पुनरुद्वहन्तम् ॥ १६६ ॥ पुनः किं कुर्वन्तम् । स्वपाणौ निजवामहस्ते दण्डं यष्टीं दधत धारयन्तम् । उत्प्रेक्ष्यतेस्वबाहया निजभुजेन जितं पराभूतम् अत एव भजन्तं सेवमान यो येन जितः प्रायस्त स सेवते । कल्पसालमिव कल्पद्रुममिव । पुनः किं कुर्वन्तम् । निजाङ्गे आत्मीये शरीर कल्पं यतीनां शरीरावरणयोग्यवस्त्रविशेष 'कलपडो' इति प्रसिद्धः । उद्वहन्तं बिभ्रतम् । उत्प्रेक्ष्यते-मूर्तिमन्तं शरीरशालिनं मुनीनां सुसाधूनां कल्पमाचारमिव ॥

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482