Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 429
________________ हीरसौभाग्यम् [ सर्ग १३ श्लो० १५९-१६१ મૃત્યુ થવા છતાં જીવંત રહેલી પેાતાની પ્રિયા રતિને જાણીને ખેદયુકત મનવાળા થઈ ને ઉગ્ર તપ કરે છે, તેમ આ આચાય એ પણ તપ સંયમ આદિ અનુષ્ઠાન કરવા માટે જ જાણે શરીરને ધારણ કર્યું ન હોય ! ॥ ૧૫૯ ૫ ४१८ क्वापि कामी जाति कान्तामकीर्तिमेतामपहर्तुकामः । किंवा पृथक्कृत्य निजाङ्गलग्नां शिवां शिवः साधितसाधुवृत्ति ॥ १६० ॥ वाथवा निजस्यात्मीयस्य अङ्गे काये लग्नां स्यूतामिवार्धीभूताम् । अर्धशंभुरिति प्रसिद्धत्वेन अर्ध शंभोरित्यर्धशंभुः । तथा 'प्रसह्य चेतो हरतोऽर्धशंभुः' इति नैषधे । तथा भोजप्रबन्धे च यथा - 'अर्ध दानववैरिणा गिरिजयाप्यर्ध शिवस्याहृत राजन्विश्वमनीश्वर' समभवत्तत्तावदाकर्ण्यताम् । गङ्गा सागरमम्बर' शशिकला नागाधिपः क्ष्मातलं सर्वज्ञत्वमपीश्वरत्वमभजत्त्वां मां च भिक्षाश्रिता ।।' इति । अत एवार्धीभूतां शिवां पार्वतीं पृथक्कृत्य स्वशरीराभिन्नां विधाय । पुनद्वितीयवारम् । एकवार तु पूर्व पत्नी सतीविर हात्तपस्तप्तं पूर्वं पश्चात्सतीमेव पार्वतीभूतां परिणीय गृहमेधितामनुभूय तदपेक्षया द्वितीयवार साधिता आराधिता साधोर्मुनेर्वृत्तिरावरणं येन तादृशः शिवः किम् ईश्वर इव । किं कर्तुकामः अयं शिवः । क्वापि नक्त दिवा सुप्तौ जाग्रदवस्थायामेकीभूतो बहुमध्यगतो वा गृहान्तः सभायां वा कुत्रापि स्थाने कान्तां प्रियां पार्वतीं न जहाति नैव त्यजति । क इव । कामीव यथा प्रबलकंदर्पवान् क्वापि कस्मिन्नपि समये प्रियां नाज्झति तत्संगत एव तिष्ठति एतां जगत्प्रसिद्धामपकीर्ति निजापयशः अपहर्तुकामो निराकर्तुमिच्छुः ॥ શ્લેાકાથ જેમ કેાઈ કામાસકત પુરુષ પાતાની પ્રિયાનેા એક ક્ષણમાત્ર પણ ત્યાગ કરતા નથી, તેમ ઈશ્વર દિવસ અથવા રાત એકાકી હોય અથવા બહુજનથી પરિવરેલા હાય, ઘરમાં હોય અથવા સભામાં હાય, કોઈ પણ સ્થાને પેાતાની પ્રિયા પાવતીને ત્યાગ કરતા નથી! આવી પેાતાની નિંદા દૂર કરવા માટે અધત અગરૂપે રહેલી પાવ તીને દૂર કરીને સાધુવૃત્તિને અંગીકાર કરેલા એવા ઈશ્વર જાણે આ આચાય રૂપે રહેલા न होय ! ॥ १६० ॥ प्रलम्बवर्हिर्मुखशाखिशाखावाहः स्फुरत्काञ्चनचारिमश्रीः | उत्कंधरो भूमिधरः सुराणां किं वाद्भुताद्भूतलसंचरिष्णुः ॥ १६९ ॥

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482