Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 423
________________ सौभाग्यम् [ सर्ग १३ श्लो० १४९ - १५० कारणादूबहुगह्य वाचाटस्तस्य वाचि वचने इव तदुक्तौ कुरानवाक्ये तथ्येतरता केवल मृषाभाषितैव विज्ञायते ॥ ४१२ શ્લેાકા આ પ્રમાણે કહીને આચાય દેવ નિવૃત્ત થતાં શેખે ફરીથી કહ્યું! “ હે સૂરિદેવ, આપનાં યુક્તિયુકત વચનેાથી તે કુરાનમાં કહેલી વાતા વાચાલ પુરુષનાં વચનની જેમ અસત્યરૂપે ભાસે છે.” ॥ ૧૪૮ ૫ बभाण भूयः प्रभुरेतमेतत्स्रष्टा जगत्पूर्वमिदं विधत्ते । तत्तुवत्संहरते स पश्चात्ततोऽस्ति तस्याप्यसमश्रमोऽसौ ॥ १४९ ॥ भूयो द्वितीयवार प्रभुः स्रुरिः एत शेखं प्रति एतदिहैव वृत्ते कथ्यमानं बभाण भणति स्म । निजगादेत्यर्थः । तदेव निर्दिशति - हे शेख, यदि स स्स्रष्टा जगत्कर्ता इद सुरासुरनरनारकलक्षणं जगद्विश्व विधत्ते निर्मिमीते प्रथम सकलजगज्जनं निष्पादयति, पश्चात्स एव स्रष्टा विधाता केतुवधूमकेतुरिव तत्स्वेनैव कृतं विश्व संहरते क्षयं नयति । ततः कारणात् तस्यापि जगत्कर्तुरपि । अयमसमोऽसाधारणः श्रमः क्कशोऽस्ति विद्यते,. न पुनः कदाचनापि स्वास्थ्यं यदेकं घटयति परं भक्तीति ॥ શ્લાકા आयार्यदेवे पुनः शेमने उधुं “डे शेभ, ले भगत्र्ता ईश्वर पडेसां भगतनु સર્જન કરે, અને પછી પાતે જ તેને સહાર કરે, ઇશ્વરને આ શ્રમ : શું કાઈ न्यसाधारण अटिना डेवाय ? नहीं ४. " ॥ १४७ ॥ कर्ता हर्ता निजकर्मजन्यवैचित्र्यविश्वस्य न कश्चिदस्ति । वन्ध्यात्मजन्मेव तदस्तिभावोऽसन्नेव चित्ते प्रतिभासते तत् ॥ १५० ॥ है शेख, निजस्यात्मनः कर्मणा स्वप्राचीनजन्माचीर्णसुकृतदुष्कृतरूपेण कर्मणा जन्यमुत्पाच वैचित्र्यं रचनाया विचित्रत्व नानात्व' यस्य तादृशस्य विश्वस्य जगतः ।

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482