Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 414
________________ सर्ग १३ श्लो ० १३३-१३४ ] हीरसौभाग्यम् ४०३ मुनीनां वृषा वासवः सूरिर्महीपालस्य पतिसाहेगुहस्य प्रासादस्योपकण्ठे संनिधाने अस्याबलफैजनानः शेखस्य गेहं भवन पदारविन्दैश्चरणकमलैः । पूज्यत्वाद्बहुवचनम् । पवित्रयामास पावनीकुरुते स्म । अस्य किं चिकीर्षमाणस्य । शुश्रूषमाणस्य सूरिसेवां विधातुमीहमानस्य । कथम् । विशिष्य विशेषप्रकारेण स्वसेव्याधिक्येन। कस्येव । शिष्यस्येव । यथा विनेयकः गुरोः स्वस्याचार्यस्योपाध्यायस्य य रत्नाधिकस्य वा विशिष्य सर्वान्तेवासिवर्गेभ्योऽत्यभ्यधिकां परिचर्या विधित्सति स्वयं सुशिष्यत्वात्स्व. गर्गापवर्गादिसुखसाधकत्वाच्च ।। इति साहिसंदिष्टवचनश्रवणपूर्व शेषगृहगमनम् ॥ શ્લોકાર્થ - જેમ વિનયી શિષ્ય આચાર્યની વિશિષ્ઠ પ્રકારની સેવા કરવાની ઈચ્છા કરે, તેમ આચાર્ય દેવની વિશિષ્ટ પ્રકારની શુશ્રષા કરવાને ઈચ્છતા એવા બાદશાહના મહેલની સમીપમાં રહેલા શેખ અબ્દુલ ફૈજના ભવનને આચાર્યદેવે પિતાના ચરણારવિંદથી પવિત્ર કર્યું. ૧૩૩ છે संदेहसंदोहमहाम्बुवाहमहाबलेन बतिवासवेन । बोद्धा श्रुतेः श्राद्ध इव स्वधाम्नि धा स गोष्ठीमनुतिष्ठति स्म ॥ १३४ ॥ स शेखः स्वधाग्नि निजनिकेतने वतिनां महाव्रतभृतां यतीनां वासवेन मघोना सह धो धर्मसंबन्धिनीं गोष्ठी वार्तामनुतिष्ठति स्म कृतवान् । किंभूतेन व्रतिवासवेन । संदेहाः संशयाः शास्त्रविचारणोद्भवाः मानसिका वा तेषां संदोहाः समूहा एव महान्तो घोराज्ञानान्धकर्तारः अम्बुवाहाः घनाघनाः तेषां विध्वंसने मूलोन्मूलने नामशेखीकरणे महाबलः प्रलयपवनस्तेन । किंलक्षणः शेखः । श्रुतेः शास्त्रस्य बोद्धा अवगन्ता प्रवीणः । यदुक्तम्'पात्रे त्यागी गुणे रागी भोगी परिजनैः समम् । शास्त्रे बोद्धा रणे योद्धा पञ्चाङ्गः पुरुषः स्मृतः ॥ इति सूक्ते । क इव । श्राद्ध इव । यथा कश्चिदागमावबोधक उपासक्रः केनापि सरिणा सम धा गोष्ठी विधत्ते ॥ પ્લેકાર્થ સંશયોના સમૂહરૂપી ઘેર અંધકારને કરનારા મેઘાને નાશ કરવા માટે પ્રલયકાળને પવન સમાન સૂરીન્દ્રની સાથે શ્રાવકની જેમ પિતાના ઘરમાં શાસ્ત્રજ્ઞ શેખે धभगाही ४३१. ॥ १३४ ॥

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482