Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 419
________________ ४०८ हीरसौभाग्यम् सर्ग १३ श्लो ० १४१-१४२ इति न्यायान्नौजना अनुकूलेन स्वाभिलषितस्थानप्राप्तिकारिणा वातेन अम्बुधेः समुद्रस्य कुलं तट वेलाकूल वा लम्भिताः सन्तः सुखं सांसारिक सातं भुञ्जन्ति ॥ લોકાર્થ જેમ જહાજ અનુકૂલ પવનથી સમુદ્રના કાંઠે સુખપૂર્વક આવે છે, તેમ ખુદાની મહેરબાનીથી કેટલાંયે પુણ્યવંત સ્વર્ગમાં ગયેલા અદ્ભુત ભેગની રચનાથી પુષ્ટ થયેલા સાંસારિક સુખ ભોગવે છે. ૧૪૧ श्येनैः शकुन्ता इव पीडयमानाः कुम्भाः कुलालैरिव पच्यमानाः । तद्गोप्तृभिःयकिमेनसान्ये प्राप्स्यन्ति दुःखान्यपि तेन नीताः ॥ १४२ ॥ अपि पुनस्तेन खुदाख्यपरमेष्ठिना अन्ये कुकर्मकारिणो यवनजनाः पनसा पचेलिमेन पापेन कृत्वा दोयकिं नरक नीताः संप्रापिताः सन्तो दुःखानि महाकष्टानि प्राप्स्यन्ति लप्स्यन्ते । किं क्रियमाणाः । श्येनेः शशादनैः सिञ्चानकैः । श्येनः पत्री शशादनः' इति हैम्याम् । शकुन्ता विहंगमा इव तगोप्तृभिः तस्य नरकस्य गोप्तृभिः गोपायन्तीति गोप्तारस्तैर्नरकपालकैः । 'नरयस्सरकेपाला केहिं परिवेया अच्छि । तदुत्तरे नरकर केहिं-' इति विदग्धमुखमण्डने । पीड्यमानाः खादनाक्षिकर्षणमारणादिप्रकारैः सततं संताप्यमानाः । पुनः किं क्रियमाणाः । कुलालैः कुम्भकारैः कुम्भाः कलशा इव इष्टिकावत्पाचनकटाहोणतैलाधुत्कालनाग्निक्षेपणतप्तत्रपुमानादिना निरन्तर पच्यमानाः पचिक्रियां पक्वतां भ्रष्टतां नीयमानास्तद्गोप्तृभिरेव ॥ શ્લેકાર્થ વળી, પિતાનાં જ દુષ્કૃત્યથી નરક ગતિમાં ગયેલા પુણ્યકમ યવન, જેમ સીંચાણા વડે પક્ષીઓ પીડાય, જેમ કુંભારે વડે ઘડાએ પકાવાય, તેમ નરપાલે વડે મહાભયંકર દુખ પ્રાપ્ત કરે છે. જે ૧૪૨ છે

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482