Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 411
________________ ४०० हीरसौभाग्यम् [ सर्ग १३ श्लो ० १२७-१२९ શ્લેાકાઈ આ પ્રમાણે શેખને સમુદ્ર જેવા ગંભીર ધ્વનિથી કહીને મૌન ધારણ કરીને જેમ સૂર્ય વિજળીની સાથે વાદળામાં જાય, તેમ અકબર બાદશાહ પેાતાની પત્નીની સાથે भडेसमां गये. ॥ १२७ ॥ aarataria शेखशी वाणीं समाकर्ण्य हमाउंसूनोः । निरीय तस्याः सदसो बभाज भुवं व्रतीन्द्रेण विभूष्यमाणाम् ॥ १२८ ॥ शेखेषु सकलतुरुष्कगुरुषु शक्रः इन्द्रः साहिः । मान्यत्वादिन्द्रत्वम् । तस्याः सदसोshear सभाया निरीय बहिर्निर्गत्य व्रतीन्द्रेण सूरिणां विभूष्यमाणामक्रियमाणां भुव भूमभागं बभाज | रिसमीपे समीयिवानित्यर्थः । किं कृत्वा । हमाउंनेार्हमाउं नामा पातिसाहिस्तस्य सुनेाः पुत्रस्याकब्बरसाहेर्वाणीं समाकर्ण्य सम्यक् सादरं श्रुत्वा । उत्प्रेक्ष्यते - गभीरधीरत्वात् घनात् नभस्य सजलजलधरात्सकाशात् अधीतां पठितामिव ॥ Àાકા જાણે મેઘ પાસેથી ગ’ભીરતા પ્રાપ્ત ( શીખેલી ) ન હોય ! એવી અકબર બાદશાહની ગંભીર વાણી સાંભળીને રાજસભામાંથી નીકળીને શેખાના ગુરુ ફૈજીએ આચાય દેવથી અલકૃત એવી ભૂમિના આશ્રય કર્યાં. ।। ૧૨૮ । भक्त्या नताङ्गो बहुमन्यमानः स्वमन्दिरं सूरिपुरंदरं सः । निगीषति स्माखिलशेखपूषा नाशंसते निर्जरशाखिनं कः ।। १२९ ॥ अखिलेषु शेखेषु म्लेच्छजातिमान्येषु तज्जातीयेषु वा पूषा महत्त्वाद्दीप्यमानत्वाद्भास्करः अबल फैज शेखः स्ररिपुरंदरं हीरविजयसूरीन्द्रं स्वमन्दिरं निजनिवाससदन निनीषति स्म नेतुमिच्छति स्म । किंभूतः । भक्त्या दर्शनादुद्धृतपरमप्रीत्या कृत्वा नताङ्ग प्रणमनेन नम्रीकृततनुः ! पुनः किं कुर्वाणः । बहुमन्यमानः बहुबहुमान ददानः । युक्तोऽयमर्थः । निर्जरशाखिनं कल्पपादप को नाशंसते समीहते । अपि तु सर्वोऽपि इच्छेत् । 'शंस इच्छायाम्' । उभयपदी । 'आशंसते धनायति समीहते तद्वदाशास्ते' इति क्रियाकलापे ॥

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482