________________
भावप्रकाश ( हरीतक्यादि) निघण्टुकी सूची ।
विषय. |
पृष्ठ.
हरीतक्यादिवर्गः ।
१ मंगलम् ।
२ हरीतक्या नामलक्षणगुणाः ।
२ हरीतक्या उत्पत्तिः ।
३ हरीतक्या नामानि ।
३ हरीतकीजातयः ।
३ रीतक्या लक्षणम् ।
४ हरीतकी प्रयोगः ।
५ हरीतकीगुणाः ।
८ हरीतकी सेव ने अयोग्य प्राणिनः
९ विभीतकः ।
९ आमलकी ।
१० फलानुरूप बीज गुणः ।
१० त्रिफला ।
११ शुण्ठी ! १२ आर्द्रकम् ।
१२ पिप्पली ।
१४ मरिचम् ।
१४ त्रिकटु ।
१४ पिप्पजीमूलम् ।
१५ चतुरूषणम् ।
१५ चव्यम् ।
१५ गजपिप्पलीं ।
पृष्ठ.
१६ चित्रकः ।
१६ पंचकोलम् ।
१. षडूषणम् ।
१७ यथानिका ।
१८ अजमोदा ।
१९ पारसीकयवानी ।
१९ शुक्लजी कंकृष्णाजी रकमुपकुंची।
२० धान्यकम् ।
२० शतपुष्य, मित्रेया
२१ मेथिका, वनमेथिका ।
२२ चन्द्रशूरम् |
२२ चतुर्बीजम् ।
२२ हिंगु ।
२३ वचा ।
२३ पारसीकवचा ।
२४ महामरीवचा ।
२४ द्वीपान्तरवचा ।
विषय.
२५ हपुषा ।
२५ विडंगम् ।
२६ बुरु |
Aho Shritaveram २६ वशरोचना ।