Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 193
________________ 191 गदायुधरौद्रपाणिः, शम्भुर्ललन्नरशिरोस्थिकपालमाली । अत्यन्तशान्तचरितातिशयस्तु वीरः, कं पूजयाम देवतत्त्व| उपशान्तमशान्तरूपम् ॥ २३ ॥ दुर्योधनादिकुलनाशकरो बभूव, विष्णुर्हरस्त्रिपुरनाशकरः किलासीत् । विचारः॥ क्रौञ्च गुहोऽपि दृढशक्तिहरं चकार, वीरस्तु केवलजगद्वितसर्वकारी॥२४॥ पीड्यो ममैष तुममैष तु रक्षणीयो, वध्यो ममैष तु न चोत्तमनीतिरेषा । निःश्रेयसाभ्युदयसौख्यहितार्थबुद्धे-वीरस्य सन्ति रिपवो न च वञ्चनीयाः ।। २५ ॥ रागादिदोषजनकानि वचांसि विष्णो-रुन्मत्तचेष्टितकराणि वचांसि शम्भोः। निःशेषदोषशमनानि मुनेस्तु सम्यग् , वन्द्यत्वमर्हति तु को नु विचारयध्वम् ॥ २६ ॥ यश्चोद्यतः परवधाय घृणां विहाय, त्राणाय यश्च जगतः शरणं प्रवृत्तः। रागी च यो भवति यश्च विमुक्तरागः, पूज्यस्तयोः क इह बत चिरं विचिन्त्य ॥२७॥ शक्रं वज्रधरं बलं हलधरं विष्णुं च चक्रायुधं, स्कन्दं शक्तिधरं स्मशाननिलयं रुद्रं त्रिशूलायुधम् । एतान् दोषभयार्दितान् गतघृणान् बालान् विचित्रायुधान्, नानाप्राणिषु चोद्यतप्रहरणान्, कस्तान्नमस्येद् वुधः॥२८॥ न यः शूलं धत्ते न च युवतिमङ्के समदनां, न शक्तिं चक्रं वा न हलमुशलाद्यायुधधरम् । विनिर्मुक्त क्लेशैः परहितविधावुद्यतधियं, शरण्यं भूतानां तमृषिमुपयातोऽस्मि शरणम् ॥ २९ ॥ शिखरिणी॥ रुद्रो रागवशात् स्त्रियं वहति योहिंस्रो हिया वर्जितो, विष्णुः क्रूरतरः कृतघ्नचरितः स्कन्दः स्वयं ज्ञातिहा । क्रूरार्या महिषान्तकृन्नरवसामांसास्थिकामातुरा, पानेच्छुश्च विनायको जिनवरे स्वल्पोऽपि दोषोऽस्ति कः॥३०॥ ब्रह्मा लूनशिरा हरिदृशि सरुक् व्यालुप्तशिष्नो हरः। सूर्योऽप्युल्लिखितोऽनलोऽप्यखिल Jain Education 4-56 For Personal & Private Use Only Riwww.jainelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258