________________
Jain Education
215
णादिति ॥ ७ ॥ तथा सन्तानप्रवृत्तेः ॥ ८ ॥ तथा योगत्रयस्याप्युदग्रफलभावादिति ॥ ९ ॥ तथा निरपेक्षधमोचितस्यापि तत्प्रतिपत्तिकाले परपरार्थसिद्धौ तदन्यसम्पादकाभावे प्रतिपत्तिप्रतिषेधाचेति ॥ १० ॥ नवादिपूर्वधरस्य तु यथोदितगुणस्यापि साधुशिष्यनिष्पत्तौ साध्यान्तराभावतः सति कायादिसामर्थ्य सद्वीर्याचारासेवनेन तथा प्रमादजयाय सम्यगुचितसमये आज्ञाप्रामाण्यतस्तथैव योगवृद्धेः प्रायोपवेशनवच्छ्रेयान्निरपेक्षयतिधर्म इति ॥ ११ ॥ तथा तत्कल्पस्य च परं परार्थलब्धिविकलस्येति ॥ १२ ॥ उचितानुari हि प्रधानं कर्मक्षयकारणमिति ॥ १३ ॥ उदग्रविवेकभावाद्रत्नत्रयाराधनादिति ॥ १४ ॥ अननुष्ठानमन्यद कामनिर्जराङ्गमुक्तविपर्ययादिति ॥ १५ ॥ निर्वाणफलमत्र तत्त्वतोऽनुष्ठानमिति ॥ १६ ॥ न चासदभिनिवेशवत्तदिति ॥ १७ ॥ अनुचितप्रतिपत्तौ नियमादसदभिनिवेशोऽन्यत्राना भोगमात्रादिति ॥ १८ ॥ सम्भवति तद्वतोsपि चारित्रमिति ॥ १९ ॥ अनभिनिवेशवांस्तु तद्युक्तः खल्वतत्त्वे ॥ २० ॥ स्वस्वभावो - त्कर्षादिति || २१ || मार्गानुसारित्वादिति ॥ २२ ॥ तथारुचिस्वभावत्वादिति ॥ २३ ॥ श्रवणादौ प्रतिपत्तेरिति ॥ २४ || असदाचारगर्हणादिति ॥ २५ ॥ इत्युचितानुष्ठानमेव सर्वत्र श्रेय इति ॥ २६ ॥ भावनासारत्वात्तस्येति ।। २७ ।। इयमेव प्रधानं निःश्रेयसाङ्गमिति ॥ २८ ॥ एतत्स्थैर्याद्धि कुशलस्थैर्योपपत्तेरिति ॥ २९ ॥ भावनानुगतस्य ज्ञानस्य तत्त्वतो ज्ञानत्वादिति ॥ ३० ॥ न हि श्रुतमय्या प्रज्ञया भावनादृष्टज्ञातं ज्ञातं नामेति ॥ ३१ ॥ उपरागमात्रत्वादिति ॥ ३२ ॥ दृष्टापायवददृष्टापा (दृष्टवदपा) येभ्योऽनिवृत्ते
For Personal & Private Use Only
निरपेक्षयतिधर्म
गुणादिप्ररूपणम् ॥
www.jainelibrary.org