Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 250
________________ 248 ॥११॥ सर्वज्ञतानिषेधपक्षनिरास| पूर्वक | सर्वज्ञतास्थापनम् ॥ वा, नअर्थश्चेद्विकल्प्यते॥यमपेक्ष्य विरुद्धोऽसा-वन्यो वास हि सर्ववित्॥२५॥ विपरीतज्ञ इष्टश्चे-नन्वनेकान्तसर्वज्ञ सिद्धि दर्शनम् ।। प्रमाणसङ्गतं तेन, नैतदप्युपपद्यते ॥२६॥ इत्येवं कुत्सितज्ञश्चेत्, कुत्सिता नरकादयः॥ तज्ज्ञानप्रकरणम्॥18॥ साधने तस्य, भवेदिष्टप्रसाधनम् ॥ २७ ॥ अथ किञ्चिन्न जानीते, ताहरवक्ता कथं भवेत् ? ॥ एवं तावत् प्रतिज्ञार्थः, सर्वथा नोपपद्यते ॥ २८ ॥ परप्रकल्पितस्यैव, व्यवच्छेदोऽथ साध्यते ॥ तदयुक्तं यतः शब्दो, न ॥१२६॥ ते भावं व्यपोहते॥२९॥ सर्वज्ञत्वेन वक्तृत्वं, यतश्च न विरुध्यते ॥ अतस्तेन स (न) सन्यायात्, तदभावोऽत्र गम्यते ॥ ३०॥ असर्वज्ञाविनाभूतं, दृष्टं सर्वत्र तद्यतः॥ ततोऽसर्वज्ञसंसिद्धे-ननु कस्मान्न गम्यते ॥ ३१॥ सर्वत्र दर्शनासिद्धे-रतीतादेरदर्शनात्॥न तुल्यमग्निधूमादा-वतो(दौ यतो)ऽग्नेधूमभावतः॥३२॥ एवं यद्यन्यभावोऽसौ, [स] सकृदप्यन्यथा ततः॥ न धूमः स्यान्न चेहैवं, वक्तृत्वं तन्निबन्धनम् ॥३३॥ कथं न तुल्यभावेऽपि, ननु सर्वस्य सर्वथा ।। अनन्तभूतदोषादेरात्मनस्तु तदुद्भवात् ॥ ३४ ॥ अग्निदोषाद्यनामृत्य, धूमोऽप्यनाग्निहेतुकः ॥ अन्यथाऽन्योऽपि तस्येत्थं, गमयेत् स्फुटनाद्यपि ॥ ३५ ॥ जानाति बहु यः सम्यग्, वक्ति किञ्चित् स तत्र यत् ।। जानानः सर्वमप्येवं, ननु कस्मान्न वक्ष्यति ॥३६॥ सर्वज्ञे न कचिद् दृष्ट-मसर्वज्ञत्वजं यदि ॥ न तद्दृष्टौ न दृष्टं यत्, तत्र तन्नेत्ययुक्तिमत् ॥३७॥ न चादर्शनतोऽस्यैव, साम्राज्यस्यैव नास्तिता॥सर्वैरदर्शनं चास्य, पूर्वमेव निराकृतम् ॥३८॥साध्येनाप्रतिबन्धित्वाद्, व्यभिचार्येष सूरिणा॥विपक्षेबाधकामावादुक्तस्तत्रापि सम्भवात् ॥३९॥ देवदत्तोऽपि सर्वत्र(त्तेऽप्यसर्वज्ञे), ज्ञानवैराग्यजा गुणाः॥ सदसत्त्वेन निश्चेतुं, ACASSAC%845454 ॥१२६॥ Jain Educationa l For Personal & Private Use Only INTww.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258