Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 254
________________ 252 सर्वचे सर्वज्ञसिद्धि प्रकरणम् ॥ تاسف فالمنافقته فالتنافففاغن نعناع فحبل وفد الفن الفن وثانفجاله वक्तृत्वस्थापनपूर्वकसर्वज्ञविशेषसिद्धयुपदर्शनम् ।। ॥ १२८॥ यत्पुण्यमर्जितमनेन समस्तपुंसां, मात्सयदुखविरहेण गुणानुरागः॥ ६८॥ सर्वज्ञसिद्धिप्रकरणं समाप्तम् । कृतिः सिताम्बराचार्यश्रीहरिभद्रपादानाम् ।। सम्पूर्णमिदं परमकारुणिकावतंस-पूर्वधरासन्नकालवर्ति-सूरिपुरन्दर-चतुश्चत्वारिंशदुत्तरचतुर्दशशतग्रन्थप्रासादसूत्रणसूत्रधार-सकलवाङ्मयपारावारपारीण-भगवच्छ्रीहरिभद्रमुरिप्रणीतं दृष्टिवादनिस्यन्दरूपं-योगदृष्टिसमुच्चय-योगबिन्दुपोडशक-शास्त्रबार्तासमुच्चय-पदर्शनसमुच्चय-द्वात्रिंशदष्टकप्रकरण-लोकतत्वनिर्णय-धर्मबिन्दुप्रकरण-(वृत्ति- । गतपद्यसङ्ग्रह)-हिंसाफलाष्टकप्रकरण-सर्वज्ञसिद्धिप्रकरणरूपं संस्कृत भाषाप्रतिबद्ध ग्रन्थकदम्बकम् ॥ Hemamaranamamimprngmammeememomromeoneoni MARWWWचार्यविहिता श्रीहरिभवसरिभगवत्स्तुतिः॥ ग्रावग्रन्थिप्रमाथिप्रकटपटुरणत्कारवारभारतुष्ठ-प्रेङ्खद्दर्पिष्ठदुष्ठप्रमदवशभुजास्फालनोत्तालवालाः ॥ यदृष्ट्वा मुक्तवन्तः स्वयमतनुमदं वादिनो हारिभद्रं, तद्गम्भीरप्रसन्नं न हरति हृदयं भाषितं कस्य जन्तोः॥१॥ नित्यं श्रीहरिभद्रसूरिगुरवो जीयासुरत्यद्भुत-ज्ञानश्रीसमलङ्कृताः सुविशदाचारप्रभाभासुराः॥ येषां वाक्प्रपया प्रसन्नतरया शीलाम्बुसम्पूर्णया, भव्यस्यह न कस्य कस्य विदधे चेतोमलक्षालनम् ॥२॥ विषं विनिर्धूय कुवासनामय, व्यचीचर(रीरच)द्यः कृपया मदाशये ॥ अचिन्त्यवीर्येण सुवासनासुधां, नमोऽस्तु तस्मै हरिभद्रसूरये ॥३॥ ॥१२८॥ Jain Education N I For Personal & Private Use Only W w.jainelbrary.org

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258