Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 236
________________ 234 सर्वज्ञता निषेधपक्ष ॥११॥ सर्वज्ञ सिद्धि प्रकरणम्॥ ॥११९॥ निरास सर्वज्ञता स्थापनम् ॥ रागादिप्रक्षयाचास्य, सर्वज्ञत्वमिहेष्यते । तेषां चात्मखभावत्वात् , प्रक्षयो नोपपद्यते ॥१४॥ अथ नात्मस्वभावास्ते, सर्वज्ञः सर्व एव हि । अरागादिस्वभावत्वा-न्न वा कश्चित् कदाचन ॥ १५॥ किञ्च-जात्यादि- युक्तत्वाद, वक्ताऽसौ गीयते परैः । ततः कथं नु सर्वज्ञो ?, यथोक्तं न्यायवादिना ॥ १६ ॥ असाविति न | सर्वज्ञो, वक्तृत्वाद्देवदत्तवत् । यं यं सर्वज्ञमित्याहु-स्तं तमेतेन वारयेत् ॥ १७ ॥ अवश्यं जातिनामभ्यां, | स निर्देश्यः परैरपि । निर्दिष्टश्चेत् स वक्तृत्वा-दसर्वज्ञः प्रसज्यते ॥ १८॥ सर्वो विशेषः सर्वज्ञो, वक्तृत्वेन ह्यपोद्यते । अपोदितविशेषं च, सामान्यं क्वावतिष्ठताम् ? ॥ १९॥ न वक्तृत्वमदेहस्य, न चासो कर्मणा विना । न तद्रागादिशून्यस्य, वक्तृत्वं तन्निबन्धनम् ॥ २० ॥ विवक्षया च वक्तृत्वं, सा चेच्छाभावतो हि यत् । रागस्ततश्च वक्तृत्वात् , न सर्वज्ञ इति स्थितम् ॥ २१॥ (इति सर्वज्ञताप्रतिषेधपूर्वपक्षः) अत्रोच्यते यत्तावदुक्तं 'प्रत्यक्षादिप्रमाणगो(णैगो)चरातिक्रान्तत्वादसाध्वी सर्वज्ञकल्पने' ति, तदयुक्तं, कुतः?, यतो न सर्वपदार्थग्राहीन्द्रियप्रत्यक्षमिति तद्गोचरातिक्रान्तत्वेऽपि भावानां नावश्यमसत्तासिद्धिरतिप्रसङ्गात्, तदगोचराणामपि सतामेवानुमानादिविषयतयेष्टत्वात् , अन्यथाऽनुमानादेरप्यसत्तामात्रत्वे सति अतिप्रसङ्गात्, न च सर्वजनप्रत्यक्षगोचरातिक्रान्तत्वे तत्र वःप्रमाणमस्ति, तचेतसां परोक्षत्वात् , दतभ्युपगमेचातीन्द्रियार्थदर्शिनः सत्तासिद्धिः, तत्संशयानिवृत्तश्च, न हि सर्वजनप्रत्यक्षगोचरातिक्रान्ता अपि वः खरविषाणादिवन्न सन्ति धर्मादय इति तत्संशयानिवृत्तिः । न चेदं तत्त्वतः प्रत्यक्षम् , असाक्षाद ॥११ Jain Education For Persons & Private Lise Only Jawww.jainelibrary.org

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258