Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 247
________________ 245 , ततोऽपि तदभावना यत्वात्रा)भाववत् नि अषयसंसर्गेण स्य निर्हेतुकत्वतः सदाभावादिप्रसङ्गः१॥ अथात्मा ज्ञानविनिर्मुक्तः, ततोऽपि तदभावनिश्चयाभावः, ज्ञानशून्यत्वात् , ज्ञानस्य च निश्चयो धर्म इति, अथ 'चैतन्यं पुरुषस्य स्वरूपम्' इति वचनात् तदेव निश्चय इति, न तर्हि ज्ञानविनिर्मुक्तः, तस्यैव ज्ञानत्वादिति २॥ अथोपलब्ध्यन्तरात्मकः, ततोऽपि तदभावनिश्चयाभावः, तदविषयसंसर्गेण तद्ग्रहणासिद्धेः, न चान्यत्वा(त्रा)भाववत् निश्चयो, न्यायविदः स्वभाववैचित्र्यतस्तत्सत्त्वाशङ्कानिवृत्तेः, तदविषयसंसर्गेण तद्ग्रहणाभ्युपगमे च न तस्यैकान्ततोऽसत्त्वमिति, अन्यस्त्वाह-अभावो ह्यभावज्ञानमेव, प्रमेयं त्वस्य तुच्छं, न चायं कुलालादिवद् घटादौ व्यापारमनुभूय स्वपरिच्छेदकज्ञानहेतुः, अपि तु विज्ञेयतामात्रात्, न चास्येयमप्ययुक्ता, प्रमेयत्वानुपपत्ते, न च स्वजन्यज्ञानपरिच्छेद्यत्वेन भावत्वापत्तिः, भावज्ञानपरिच्छेद्यस्य तदभ्युपगमात्, न चानेनाविकृतोऽभावो न गम्यते, षष्ठास्तिकाय(अभाव )वत् नास्ति सर्वज्ञ इत्यभावप्रतीति(ते)रिति, एतदप्यसत्, अधिकृतज्ञानस्यापि तत उत्पत्त्यसिद्धेः, संयोगादिप्रतिषेध्यसंख्येतरकायापेक्षमनोविज्ञानात्मकत्वात्, अस्य चापरिमाणत्वात्, परिणीतितः इष्टविषयानुत्पत्त्या तत्परिच्छेदायोगात्, इतश्चाप्रमाणत्वं, नास्ति देवदत्त इत्येवमपि प्रवृत्तेः, न | 2 चेदमक्षव्यापारजं, भाववत्तत्राक्षव्यापारानुपपत्तेः, अरूपाद्यात्मकत्वात्, अक्षस्य च विषयान्तरेऽप्यप्रवृत्तेः, न च वस्तुविशेषणीभूतत्वेनास्य ग्रहः, तथाविधस्य तद्विशेषणत्वासिद्धेः, सम्बन्धाभावात् तादा- | त्म्यतदुत्पत्त्यनुपपत्तेः, विशेषणविशेष्यभावस्य च तदप्रत्यक्षतया कल्पनायोगात्, वस्तुधर्मस्य च एका Jain Education in die For Personal & Private Use Only KUw.jainelibrary.org

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258