Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
24
#star
ACACCO
अभावप्रमाणगोचरत्व
च-"तं चालमित्तत्वात्, पा, यथायोधन
॥११॥ रागत्वेन प्रतारकत्वानुपपत्तेः, प्रकृष्टोदासीन्यभावेन वीतरागस्य देशनानुवृत्तिरयुक्तेति चेत्, न, औदासर्वज्ञ सिद्धि सीन्येनैव प्रवृत्तेः, तथाहि-न भगवतस्तियनरामरेषु देशनाया विशेषः, यथाबोधं प्रवृत्तेः, तथाप्रवृत्तिप्रकरणम्।।।
रप्येकान्तौदासीन्यबाधिनीति चेत्, न, तस्या अन्यनिमित्तत्वात्, प्रवचनवात्सल्यादिनिमित्तप्रागुपात्त
हातीर्थकरनामकर्मनिर्जरणहेतुत्वात् , उक्तं च-"तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणादीहि "मित्यादि, ॥१२४||
तत्कर्मभावे तत्क्षयायोपायप्रवृत्तेः कृतकृत्यत्वानुपपत्तिरिति चेत्, न, अनभ्युपगमात्, न हि भवस्थस्य भगवतः क्षीणमोहस्याप्येकान्तेन कृतकृत्यत्वमिष्यते, भवोपग्राहिकर्मयुक्तत्वात्, अन्यनिमित्तापि प्रकृष्टौदासीन्यबाधिनी प्रवृत्तिस्तदवस्थैवेति चेत्, न, स्थितिप्रवृत्त्या व्यभिचारात्, साऽप्रवृत्तस्यापि स्वरसत एवेति चेत् , तथाविधकर्मयुक्तस्य देशनाप्रवृत्तिरप्येवंकल्पेत्यदोषः, अतीर्थकरवीतरागदेशनाप्रवृत्तिरयुक्तेति चेत्, न, अनभ्युपगमात्, न हि सामान्यकेवलिनस्तथा देशनायां प्रवर्त्तन्त इत्यलं प्रसङ्गेन ॥ .. ___ यच्चोक्तं प्रमाणपञ्चकावृत्तेस्तत्राभावस्य मानता'(श्लो०१३)इति, एतदप्ययुक्तं, विकल्पानुपपत्तेः, तथाहिअसावभावः किं प्रमाणपञ्चकविनिवृत्तिमात्रं अभाव एव १, आहोश्चिदात्मा ज्ञानविनिर्मुक्तः २, उताहो उपलब्ध्यन्तरात्मक ३ इति, न तावत्तुच्छ एव, तस्य निरुपाख्यत्वेन तदभावपरिच्छेदकत्वानुपपत्तेः, ज्ञानस्य हि परिच्छित्तिर्धों नाभावस्य, न चाभावपरिच्छेदकज्ञानजनकत्वमस्य, अभावत्वविरोधात्, तजननशक्त्यभावे तदनुत्पत्तरतिप्रसङ्गात्,तदभ्युपगमे भावत्वापत्तिः,किंच-अभावाद् भवतीति कारणप्रतिषेधात्तज्ज्ञान
सर्वज्ञत्वप्रतिषेधपूर्वपक्षखण्डनम्॥
tott
॥१२४॥
Jain Education
For Personal & Private Use Only
E
Marww.jainelibrary.org

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258