Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 234
________________ ॥१०॥ हिंसाष्टक प्रकरणम्॥ ॥ (१०) हिंसाफलाष्टकप्रकरणम् ॥ अविधायापि हिंसां, हिंसाफलभाजनं भवत्येकः । कृत्वाप्यपरो हिंसां, हिंसाफलभाजनं न स्यात् ॥१॥ एकस्याल्पा हिंसा, ददति काले तथा फलमनल्पम् ॥ अन्यस्य महाहिंसा, स्वल्पफला भवति परिणामे॥२॥ एकस्यैव सतीव्रस्य, दिशति फलं सैवमन्दमन्यस्य ॥ भवति सहकारिणामपि, हिंसावैचित्र्यमत्रफलकाले ॥३॥ मागेव फलति हिंसा १, क्रियमाणा फलति २ फलतिच कृतार्था ३॥ आरब्धा चाप्यकृता, फलति ४ हिंसानुभावेन ॥ ४ ॥ एकः करोति हिंसां, भवन्ति फलभोगिनस्तथा बहवः ॥ बहवो विदधति हिंसां, हिंसाफलभुगभवत्येकः ॥ ५॥ कस्यापि दिशति हिंसा, हिंसाफलमेकमेव फलकाले ।। अन्यस्य सैवहिंसा, दिशत्यहिंसाफलं विपुलम् ॥ ६॥ हिंसाफलमपरस्य तु, ददात्यहिंसाफलं तु परिणामे ॥ इतरस्य पुनहिंसा, दिशत्यहिंसाफलं नान्यत् ॥ ७॥ इतिविविधभंगगहने, सुदुस्तरे मार्गमूढदृष्टीनाम् ॥ गुरवो भवन्तु शरणं, प्रबुद्ध नयचक्रसञ्चाराः ॥ ८॥ हिंसाफलाष्टकप्रकरणं समाप्तम् ॥ मङ्गद्वारेण हिंसायाः स्याद्वादनीत्या फलविचारणम् ॥ ॥११८॥ एकाव फलति हिंसा १, क्रियमासा, भवन्ति फलभोगिनमकमेव फलकाले -CHAMAT ॥ सुविहितशिरः शेखर श्रीहरिभद्रसूरिविरचितं स्याद्वादनीत्या भङ्गद्वारेण हिंसाफल निरूपकमष्टक प्रकरण समाप्तम् ॥ ॥११८॥ Jan Education in For Persons & Private Lise Only NAww.jainelibrary.org

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258