Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
224
८॥ श्री धर्मबिन्दुप्रकरणम्॥
धर्मबिन्दुवृत्तिगत
साक्षि
पद्यानि॥
॥११४॥
कर्मशतं कृत्वा, भर्तव्यान् मनुरब्रवीत् ॥१४॥ चत्वारि ते तात गृहे वसन्तु, श्रियाभिजुष्टस्य गृहस्थधर्मे ॥ सखा दरिद्रो भगिनी व्यपत्या, ज्ञातिश्च वृद्धो विधनः कुलीनः ॥ १५ ॥ तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना ॥ अतिथि तं विजानीया-च्छेषमभ्यागतं विदुः॥ १६ ॥ औचित्यमेकमेकत्र, गुणानां राशिरेकतः॥ विषायते गुणग्राम, औचित्यपरिवर्जितः ॥ १७॥ पानाहारादयो यस्या-विरुद्धाः प्रकृतेरपि ॥ सुखित्वायावलोक्यन्ते, तत्सात्म्यमिति गीयते ॥ १८॥ लोकः खल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् ॥ तस्माल्लोकविरुद्धं, धर्मविरुद्धञ्च सन्त्याज्यम् ॥ १९॥ अतिपरिचयादवज्ञा, भवति विशिष्टेऽपि वस्तुनि प्रायः ॥ लोकः प्रयागवासी, कूपे स्नानं सदा कुरुते ॥ २० ॥ उपदेशः शुभो नित्यं, दर्शनं धर्मचारिणाम् ।। स्थाने विनय इत्येतत्साधुसेवाफलं महत् ॥ २१ ॥ धर्मश्चेन्नावसीदेत, कपालेनापि जीवितः ॥ आढयोऽस्मीत्यवगन्तव्यं, धर्मवित्ता हि साधवः ॥ २२॥ कः कालः कानि मित्राणि, को देशः कौ च्ययागमौ ॥ कश्चाहं का च मे शक्ति-रिति चिन्त्यं मुहर्मुहुः ॥२३॥ यः काकिणीमप्यपथप्रपन्ना-मन्वेषते निष्कसहस्रतुल्याम् ।। कालेन कोटिष्वपि मुक्तहस्त-स्तस्यानुवन्धं न जहाति लक्ष्मीः ॥ २४ ॥ क्लान्तमपोज्झति खेद, तप्तं निर्वाति बुध्यते मूढम् ॥ स्थिरतामेति व्याकुल-मुपयुक्तसुभाषितं चेतः ॥२५॥ दर्पः श्रमयति नीचान्, निष्फलनयविगुणदुष्करारम्भैः। स्रोतोविलोमतरण-व्यसनिभिरायास्यते मत्स्यैः॥२६॥जीवन्ति शतशःप्राज्ञाः,प्रज्ञया वित्तसंक्षये। नहि प्रज्ञाक्षये कश्चिद्, वित्ते सत्यपि जीवति ॥२७॥ दुःखितेषु दयात्यंत-मद्वेषो गुणवत्सु च ।।
॥११४॥
Jain Education in
For Persona & Private Use Only
A
w
.jainelibrary.org

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258