Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 229
________________ पडइ कयावि ॥ ता एत्थं बुद्धिमया, अपमाओ होइ कायब्वो ॥५५॥ यद्यपि निर्गतभाव-स्तथाप्यसो रक्ष्यते परैः सद्भिः॥ वेणुर्विलूनमूलोऽपि, वंशगहने महीं नैति ॥५६॥ जिनशासनस्य सारो, जीवदया निग्रहः कषायाणाम् ॥ साधार्मिकवात्सल्यं, भक्तिश्च तथा जिनेन्द्राणाम् ॥ ५७॥ धन्यास्ते वन्दनीयास्ते, तैस्त्रैलोक्यं पवित्रितम् ॥ यैरेष भुवनक्लेशी, काममल्लो विनिर्जितः॥५८॥ एष पञ्च नमस्कारः, सर्वपापप्रणाशनः॥ मङ्गलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ॥ ५९॥ चैत्यवन्दनतः सम्यक्, शुभो भावः प्रजायते ॥ तस्मात्कर्मक्षयः सर्वः, ततः कल्याणमश्नुते ॥ ६०॥ परिमितमुपभुजानो, ह्यपरिमितमनन्तकं परिहरंश्च ॥ प्रामोति च परलोके, ह्यपरिमितमनन्तकं सौख्यम् ॥ ६१॥ नार्या यथान्यसत्ताया-स्तत्र भावे सदा स्थिते ॥ तद्योगः पापबन्धाय, तथा धर्मेऽपि दृश्यताम् ॥६२॥ अनादिनिधने द्रव्ये, स्वपर्यायाः प्रतिक्षणम् ॥ उन्मजन्ति निमज्जन्ति, जलकल्लोलवजले ॥ ६३ ॥ लेहाभ्यक्तशरीर-स्य, रेणुना श्लिष्यते यथा गात्रम् ।। रागद्वेषक्लिन्नस्य, कर्मबन्धो भवत्येवम् ॥ ६४ ॥ सन्तोषामृततृप्तानां, यत्सुखं शान्तचेतसाम् ॥ कुतस्तद्धनलुब्धाना-मितश्चेतश्च धावताम् ॥६५॥क्षान्तो दान्तो मुक्तो, जितेन्द्रियः सत्यवागभयदाता ॥ प्रोक्तस्त्रिदण्डविरतो, विधिगृहीता भवति पात्रम् ॥६६॥ अन्योपकारकरणं, धर्माय महीयसे च भवतीति ॥ अधिगतपरमार्थाना-मविवादो वादिनामत्र ॥ ६७ ॥ वचनीयमेव मरणं, भवति कुलीनस्य लोकमध्येऽस्मिन् ॥ मरणन्तु कालपरिणति-रियं च जगतोऽपि सामान्या ॥ ६८ ॥ अप्पेण बहुमेसेजा, एयं 555555 Jain Education Inte For Personal & Private Lise Only 4w.jainelibrary.org

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258