Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
२२७
परमं प्रकाशं तचित्त चिन्तय किमेभिरसद्विकल्पैः॥ यस्यानुषङ्गिण इमे भुवनाधिपत्ययोगादयः कृपणजन्तुमतां भवन्ति ॥ ८॥ जैन मुनिव्रतमशेषभवात्तकर्म-सन्तानतानवकर स्वयमभ्युपेतः॥ कुर्या तदुत्तरतरं च तपः कदाऽहं, भोगेषु निःस्पृहतया परिमुक्तसङ्गः॥८१॥ यामेव रात्रिं प्रथमामुपैति, गर्भे वसत्यै नरवीर ? लोकः॥ ततः प्रभृत्यस्खलितप्रयाणः, स प्रत्यहं मृत्युसमीपमेति ॥८२॥ तित्थे सुत्तत्थाणं, गहणं विहिणा उ तत्थ तित्थमिदं ॥ उभयन्नू चेव गुरू, विही उ विणयाइ ओ चित्तो ॥ ८३ ॥ उभयन्नू विय किरिया-परो दढं पवयणाणुरागी य ॥ ससमयपरूवगो परि-णओ य पन्नो य अच्चत्थं ।। ८४ ॥ असत्याः सत्यसङ्काशाः, सत्याश्चासत्यसंनिभाः ॥ दृश्यन्ते विविधा भावा-स्तस्माद्युक्तं परीक्षणम् ॥ ८५ ॥ अतथ्यान्यपि तथ्यानि, दर्शयन्त्यति-कौशलाः॥चित्रे निम्नोन्नतानीव, चित्रकर्मविदो जनाः॥८६॥ तिहिं उतराहिं तह रोहिणीहिं, कुञ्जा उ सेहनिक्खमणं ॥ गणिवायए अणुन्ना, महव्वयाणं च आरुहणा ॥८७॥ चउद्दसी पन्नरसिं, वजेजा अहमिंच नवमिं च ॥ छडिंच चउत्थि च बा-रसिंच दोण्हंपि पक्खाणम् ।।८८॥ उच्छुवणे सालिवणे, पउमसरे कसुमिए व वणसंडे ॥ गंभीरसाणुणाए, पयाहिणजले जिणहरे वा ॥८९ ॥ पुव्वाभिमुहो उत्तर-मुहो व दिजाहवा पडिच्छेजा॥ जाए जिणादओ वा, दिसाए जिणचेइयाई वा ॥९॥ नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य ॥ धण्णा आवकहाए, गुरुकुलवासं न मुश्चन्ति ।। ९१ ॥ धन्यस्योपरि निपत-त्यहितसमाचरणधर्मनिर्वापी ॥ गुरुवदनमलयनिसृतो, वचनरसश्चन्दनस्पर्शः॥ ९२ ॥
Jain Education in
For Personal & Private Lise Only
V
w
w.jainelibrary.org

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258