Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 228
________________ २२० ॥९॥ श्री धर्मबिन्दुप्रकरणम् ॥ ॥११५।। धर्मविन्दुवृत्तिगतसाक्षिपद्यानि॥ यितव्यमनित्य-त्वमशरणत्वं तथैकतान्यत्वे ॥ अशुचित्वं संसारः, कर्माश्रवसंवरविधिश्च ॥ ४२ ॥ निर्जरणलोकविस्तर-धर्मस्वाख्याततत्वचिन्ताश्च ।। बोधेः सुदुर्लभत्वं, च भावना द्वादश विशुद्धाः ॥ ४३ ॥ तथ्ये घमें ध्वस्तहिंसाप्रबन्धे, देवे रागद्वेषमोहादिमुक्ते॥ साधौ सर्वग्रन्थसन्दर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः॥४४॥ सस्यानीवोषरे क्षेत्रे, निक्षिप्तानि कदाचन ॥ न व्रतानि प्ररोहन्ति, जीवे मिथ्यात्ववासिते ॥ ४५ ॥ संयमा नियमाः सर्वे, नाश्यन्तेऽनेन पावनाः ॥ क्षयकालानलेनेव, पादपाः फलशालिनः ॥ ४६॥ खीणो निव्वायहुआ-सणो व्व, छारापिहिय व्व उवसंतो ॥ दरविज्झायविहाडिय-जलणोवम्मो खओवसमो ॥ ४७ ॥ श्रममविचिन्त्यात्मगतं, तस्माच्छ्रेयः सदोपदेष्टव्यम् ॥ आत्मानं च परं च हि, हितो. पदेष्टानुगृह्णाति ॥ ४८॥ अपावृतस्य दोषेभ्यः, सम्यग्वासो गुणैः सह ॥ उपवासः स विज्ञेयो न शरीरविशोषणम् ॥ ४९ ॥ न मारयामीतिकृतव्रतस्य, विनैव मृत्युं क इहातिचारः॥ निगद्यते यः कुपितो वधादीन , करोत्यसौ स्यान्नियमानपेक्षः ॥५०॥ मृत्योरभावान्नियमोऽस्ति तस्य, कोपाड्याहीनतया तु भग्नः ।। देशस्य भङ्गादनुपालनाच, पूज्या अतीचारमुदाहरन्ति ॥ ५१ ॥ परदारवजिणो पंच, होन्ति तिन्नि उ सदारसंतुढे ॥ इत्थीए तिन्नि पंच व, भंगविगप्पेहिं नायव्वा ॥५२॥ तम्हा निच्चसईए, बहुमाणेणं च अहिगयगुणमि ॥ पडिवक्खदुगुंछाए-परिणइआलोयणेणं च ॥५३॥ तित्थंकरभत्तीए, सुसाहुजणपज्जुवासणाए य | उत्तरगुणसद्धाए, एत्थ सया होइ जइयव्वं ॥ ५४ ॥ एवमसन्तोऽवि इमो, जायइ जाओ य ण ॥११५॥ Jain Education For Persona & Private Use Only MMww.jainelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258