Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 225
________________ Jain Education l 225 धर्मबिन्दुप्रकरणीकाकृता भगवता श्रीमुनिचन्द्रसूरीश्वरेण साक्षितयोद्धृतानि नानाशास्त्रपद्यानि ॥ पात्रे दीनादिवर्गे च दानं विधिवदिष्यते ॥ पोष्यवर्गाविरोधेन, न विरुद्धं स्वतश्च यत् ॥ १ ॥ पापेनैवार्थरागान्धः फलमाप्नोति यत्कचित् ॥ बडिशामिषवत्तत्त-मविनाश्य न जीर्यति ॥ २ ॥ निपानमिव मण्डूकाः, सरः पूर्णमिवाण्डजाः ॥ शुभकर्माणमायान्ति, विवशाः सर्वसम्पदः ॥ ३ ॥ राजदण्डभयात्पापं, नाचरत्यधमो जनः ॥ परलोकभयान्मध्यः, स्वभावादेव चोत्तमः ॥ ४ ॥ शुद्धाः प्रसिद्धिमायान्ति, लघवोऽपीह नेतरे ॥ तमस्यपि विलोक्यन्ते, दन्तिदन्ता, न दन्तिनः ॥ ५ ॥ गुणवानितिप्रसिद्धिः, संनिहितैरेव भवति गुणवद्भिः ॥ ख्यातो मधुर्जगत्यपि, सुमनोभिः सुरभिभिः सुरभिः ॥ ६ ॥ श्रीमङ्गलात्प्रभवति, प्रागल्भ्याच्च प्रवर्द्धते || दाक्ष्यात्तु कुरुते मूलं, संयमात्प्रतितिष्ठति ॥ ७ ॥ आयव्ययमनालोच्य, यस्तु वैश्रवणायते ॥ अचिरेणैव कालेन, सोऽत्र वै श्रवणायते ॥ ८ ॥ यद्यपि सकलां योगी, छिद्रां पश्यति मेदिनीम् ॥ तथापि लौकिकाचारं, मनसाऽपि न लङ्घयेत् ॥ ९ ॥ न कुलं वृत्तहीनस्य, प्रमाणमिति मे मतिः ॥ अन्त्येवपि हि जातानां, वृत्तमेव विशिष्यते ॥ १० ॥ न परपरिवादादन्यद्, विद्वेषणे परं भैषजमस्ति ॥ राजादिषु तु वित्तप्राण- नाशादिरपि दोषः स्यादिति ॥ ११ ॥ यदि सत्सङ्गनिरतो, भविष्यसि भविष्यसि ॥ अथासज्जनगोष्ठीषु, पतिष्यसि पतिष्यसि ॥ १२ ॥ अभ्युत्थानादियोगश्च तदन्ते निभृतासनम् ॥ नामग्रहश्च नाऽस्थाने, नावर्णश्रवणं कचित् ॥ १३ ॥ वृद्धौ च मातापितरौ, सतीं भार्यां सुतान् शिशून ॥ अप्य For Personal & Private Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258