Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 224
________________ २२२ ॥८॥ श्री धर्मविन्दुप्रकरणम्॥ **** 5 दिति ॥ ५३ ।। अर्थान्तरप्राप्त्या हि तन्निवृत्तिर्दुःखत्वेनानिवृत्तिरेवेति ॥ ५४॥ न चास्यार्थान्तरावाप्तिरिति ॥५५॥ स्वस्वभावनियतो ह्यसौ विनिवृत्तेच्छाप्रपञ्च इति ॥५६॥ अतोऽकामत्वात्तत्स्वभावत्वान्न लोकान्तक्षेत्राप्तिराप्तिः ॥ ७५ ॥ औत्सुक्यवृद्धिहि लक्षणमस्याः, हानिश्च समयान्तरे इति ॥५८॥ न चैतत्तस्य भगवतः, आकालं तथावस्थितेरिति ॥ ५९॥ कर्मक्षयाविशेषादिति ॥ ६०॥ इति निरुपमसुखसिद्धिरिति ॥ ६१ ॥ सद्ध्यानवन्हिना जीवो, दग्ध्वा कर्मेन्धनं भुवि ॥ सद्ब्रह्मादिपदैर्गीतं, स याति परमं पदम् ॥ ४६॥ पूर्वावधवशादेव, तत्स्वभावत्वतस्तथा ॥ अनन्तवीर्ययुक्तत्वात्, समयेनानुगुण्यतः॥४७॥ स तत्र दुःखविरहा-दत्यन्तसुखसङ्गतः॥ तिष्ठत्ययोगो योगीन्द्र-वन्द्यस्त्रिजगतीश्वरः॥४८॥ इत्यष्टमोऽध्यायः॥ . प्रथमाध्याये सूत्राणि ५८ ॥ द्वितीयाध्याये सू०७५ ।। तृतीयाध्याये सू०९३ ॥ चतुर्थाध्याये सू० ४३ ।। पश्चमाध्याये सू०९८॥ षष्ठाध्याये सू०७६ ॥ सप्तमाध्याये सू० ३८ ॥ अष्टमाध्याये सू० ६१ ॥ प्रत्यध्यायमादावन्ते च त्रयस्त्रयः श्लोका इति षट् श्लोकाः सर्वसूत्राणि ५४२ ।। श्लोकाः ४८॥ ॥ इतिश्रीमद्धरिभद्रसूरिप्रणीतं अष्टाध्यायीमयं श्रीधर्मबिन्दुप्रकरणम् ॥ अध्याय ॥८॥ सिद्धत्वस्वरूपम्।। उपसंहार प्ररूपणं च॥ ॥११३॥ A525AS सुविहितशिरोमणि सूरिपुरन्दर-पूर्वधरनिकटकालवर्ति-सुगृहीतनामधेय भगवच्छ्रीमद्धरिभद्रसूरिपुङ्गवप्रणीतं योगदृष्टिसमुच्चय-योगविन्दु-षोडशक-शास्त्रवार्तासमुच्चयादिसंस्कृतवाङ्मयंग्रन्थरत्नाष्टकम् संपूर्णम् ॥ AU॥११३॥ Jain Education in 2 For Personal & Private Lise Only R aw.jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258