Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
॥८॥ श्री धर्म-1
RE
बिन्दुः
प्रकरणम् ॥ ॥११२॥
अध्याय ॥८॥ तीर्थकरत्वसिद्धत्वादि
स्वरूप निरूपणम्।।
॥ अथाष्टमोऽध्यायः॥ किचेह बहनोक्तेन, तिर्थकृत्त्वं जगद्धितम् ॥ परिशुद्धादवामोति, धर्माभ्यासानरोत्तमः॥४३॥ नातः परं जगत्यस्मिन् , विद्यते स्थानमुत्तमम् । तीर्थकृत्त्वं यथा सम्यक् , स्वपरार्थप्रसा-1 धकम् ॥४४॥ पञ्चस्वपि महाकल्या-णेषु त्रैलोक्यशङ्करम् । तथैव स्वार्थसंसिद्धिः(द्ध्या), परं निर्वाणकार- णम् ॥ ४५ ॥ इत्युक्तप्राय धर्मफलम् , इदानीं तच्छेषमेव उदग्रमनुवर्णयिष्यामः ॥११॥ तच [सुख ] परम्परया प्रकृष्टभावशुद्धः सामान्यं चरमजन्म तथा तीर्थकृत्त्वं चेति ॥२॥ तत्राक्लिष्टमनुत्तरं विषयसौख्यं, हीनभावविगमः, उदग्रतरा सम्पत्, प्रभूतोपकारकरणं, आशयविशुद्धिः, धर्मप्रधानता, अवन्ध्यक्रियात्वमिति ॥ ३ ॥ तथा विशुद्धयमानाप्रतिपातिचरणावाप्तिः, तत्सात्म्यभावः, भव्यप्रमोदहेतुता, ध्यानसुखयोगः, अतिशयद्धिप्राप्तिरिति ॥४॥ अपूर्वकरणं, क्षपकणिः , मोहसागरोत्तारः, केवलाभिव्यक्तिः, परमसुखलाभ इति ॥५॥ सदारोग्याप्तेरिति ॥ ६॥ भावसन्निपातक्षयादिति ॥७॥ रागद्वेषमोहा हि दोषाः, तथा तथाऽऽत्मदूषणादिति ॥८॥ अविषयेऽभिष्वङ्गकरणाद्राग इति ॥ ९॥ तत्रैवाग्निज्वालाकल्पमात्सर्यापादनाद् द्वेष इति ॥१०॥ हेयेतरभावाधिगमप्रतिबन्धविधानान्मोह इति ॥ ११ ॥ सत्स्वेतेषु न यथावस्थितं सुखं, स्वधातुवैषम्यादिति ॥ १२॥ क्षीणेषु न दुःखं, निमित्ताभावादिति ॥ १३ ॥ आत्यन्तिकभावरोगविगमात् परमेश्वरताऽऽप्तेस्तत्तथास्वभावत्वात् परमसुखभाव इतीति ॥ १४ ॥ देवेन्द्रहर्षजननमिति ॥ १५॥ तथा पूजानुग्रहाङ्गतेति ॥ १६ ॥ तथा प्रातिहार्योपयोग इति ॥ १७ ॥ ततः परं परार्थ
दारोग्याप्तेरितिकरण, क्षपकश्रेणिः, भावः, भव्यममोदहेतव ति॥८॥ अविभावसन्निपातरात्तारः, केवलासुिख
॥११२॥
Jain Educationa l
For Persons & Private Use Only
M
ww.jainelbrary.org

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258