Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
219
अध्याय ॥७॥ धर्मफल प्ररूपणम्॥
विशिष्टतरं देवस्थानमिति ॥ १७ ॥ ततः सर्वमेव शुभतरं तत्रेति ॥ १८॥ परं गतिशरीरादिहीनमिति ॥ १९॥ तथा रहितमौत्सुक्यदुःखेनेति ॥ २०॥ अतिविशिष्टालादादिमदिति ॥ २१॥ ततः तच्युतावपि विशिष्टदेश इत्यादि समानं पूर्वेणेति ॥ २२ ॥ विशिष्टतरं तु सर्वमिति ॥ २३ ॥ क्लिष्टकर्मविगमादिति ॥२४॥ शुभतरोदयादिति ॥२५॥ जीववीर्योल्लासादिति ॥२६॥ परिणतिवृद्धेरिति ॥२७॥ तत्तथास्वभावत्वादिति ॥२८॥ किश्च प्रभूतोदाराण्यपि तस्य भोगसाधनानि, अयत्नोपनतत्वात्, प्रासङ्गिकत्वाद् अभिष्वङ्गाभावात् , कुत्सिताप्रवृत्तेः, शुभानुबन्धित्वादुदारसुखसाधनानि च (न्येव ) बन्धहेतुत्वाभावेनेति ॥ २९ ॥ अशुभपरिणाम एव हि प्रधानं बन्धकारणं, तदङ्गतया तु बाह्यमिति ॥ ३० ॥ तदभावे बाह्यादल्पबन्धभावादिति ॥ ३१ ॥ वचनप्रामाण्यादिति ॥ ३२ ॥ बाह्योपमर्देऽप्यसंज्ञिषु तथाश्रुतेरिति ॥ ३३ ॥ एवं परिणाम एव शुभो मोक्षकारणमपीति ॥ ३४ ॥ तदभावे समग्रक्रियायोगेऽपि मोक्षासिद्धेरिति ॥ ३५॥ सर्वजीवानामेवानन्तशो ग्रैवेयकोपपातश्रवणादिति ॥ ३६॥ समग्रक्रियाऽभावे तदनवाप्तेरिति ॥ ३७॥ इत्यप्रमादसुखवृद्ध्या तत्काष्ठासिद्धी निर्वाणावाप्तिरितीति ॥ ३८॥ यत्किञ्चन शुभं लोके, स्थानं तत्सर्वमेव हि ॥ अनुबन्धगुणोपेतं, धर्मादामोति मानवः ॥ ४०॥ धर्मश्चिन्तामणिः श्रेष्ठो, धर्मः कल्याणमुत्तमम् । हित एकान्ततो धर्मो, धर्म एवामृतं परम् ॥ ४१॥ चतुर्दशमहारत्न-सभोगान्तृष्वनुत्तमम् । चक्रवर्तिपदं प्रोक्तं, धर्महेलाविजृम्भितम् ॥४२॥ इति धर्मफलप्ररूपणनामा सप्तमोऽध्यायः॥७॥
Jan Education i
n
For Persons & Private Lise Only
T
ww.sanelibrary.org

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258