Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 216
________________ श्री धर्म निरपेक्ष यतिधर्म| श्रेष्ठता निरूपणम्॥ प्रकरणम्॥ ॥१०९॥ ॥ ९१ ॥ अपवादत्याग इति ॥ ९२॥ तथा ग्रामैकरात्रादिविहरणमिति ॥९३ ।। तथा नियतकालचारितेति ॥९४ ॥ तथा प्राय ऊर्ध्वस्थानमिति ॥ ९५ ॥ तथा देशनायामप्रबन्ध इति ॥९६ ।। तथा सदाऽप्रमत्ततेति ॥९७॥ तथा ध्यानकतानत्वमितीति ॥९८॥ सम्यग्यतित्वमाराध्य, महात्मानो यथोदितम् । सम्प्राप्नुवन्ति कल्याण-मिह लोके परत्र च ॥२८॥ क्षीराश्रवादिलब्ध्योघ-मासाद्य परमाक्षयम् । कुर्वन्ति भव्यसत्त्वानामुपकारमनुत्तमम् ।। २९ । मुच्यन्ते चाशु संसारा-दत्यन्तमसमञ्जसात् ॥ जन्ममृत्युजराव्याधि-रोगशोकाग्रुपद्रतात् ॥ ३०॥ इति स्थविरकल्पिसाधुधर्मचर्यानिरपेक्षयतिधर्माचारनिरूपकः पञ्चमोऽध्यायः॥ ॥अथ षष्ठोऽध्यायः॥ आशयाधुचितं ज्यायो-ऽनुष्ठानं सूरयो विदुः। साध्यसिद्ध्यङ्गमित्यस्माद, यतिधर्मो द्विधा मतः ।। ३१ ॥ समग्रा यत्र सामग्री, तदक्षेपेण सिद्ध्यति ॥ दवीयसापि कालेन, वैकल्ये तु न जातुचित् ॥ ३२ ॥ तस्माद्यो यस्य योग्यः स्यात्, तत्तेनालोच्य सर्वथा। आरब्धव्यमुपायेन, सम्यगेष सतां नयः ॥३३।। इत्युक्तो यतिधर्मः, इदानीमस्य विषयविभागमनुवर्णयिष्याम इति ॥१॥ तत्र कल्याणाशयस्य श्रुतरत्नमहोदधेः उपशमादिलब्धिमतः परहितोद्यतस्य अत्यन्तगम्भीरचेतसःप्रधानपरिणतेर्विधूतमोहस्य परमसत्त्वार्थकर्तुः सामायिकवतः विशुद्ध्यमानाशयस्य यथोचितप्रवृत्तेः सात्मीभूतशुभयोगस्य श्रेयान सापेक्षयतिधर्म एवेति ॥ २॥ वचनप्रामाण्यादिति ॥३॥ सम्पूर्णदशपूर्वविदो निरपेक्षधर्मप्रतिपत्ति प्रतिषेधादिति ॥४॥ परार्थसम्पादनोपपत्तेरिति ॥५॥ तस्यैव च गुरुत्वादिति ॥ ६॥ सर्वथा दुःखमोक्ष * ॥१०९॥ Jain Education in For Personal & Private Lise Only w ww.jainelibrary.org

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258