Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
॥८॥ श्री धर्म
बिन्दु
Vel
प्रकरणम्॥
ऽऽज्ञाकरणमिति ॥५॥ तथा-विधिना प्रवृत्तिरिति ॥६॥ तथा-आत्मानुग्रहचिन्तनमिति ॥ ७॥ तथाव्रतपरिणामरक्षेति ॥८॥ तथा-आरम्भत्याग इति ॥ ९॥ पृथिव्याद्यसङ्घनमिति ॥१०॥ तथा-विधेर्याशुद्धिः॥ ११॥ तथा-भिक्षाभोजनमिति ॥ १२ ॥ तथा-आघाताद्यदृष्टिरिति॥१३॥ तथा-तत्कथाऽश्रवणमिति ॥ १४ ॥ तथा-अरक्तद्विष्टतेति ॥ १५॥ तथा-ग्लानादिप्रतिपत्तिरिति ॥ १६॥ तथा-परोद्वेगाहेतुतेति ॥ १७॥ भावतः प्रयत्न इति ॥ १८॥ तथा-अशक्ये बहिश्चार इति ॥१९॥ तथा-अस्थानाभाषणमिति ॥ २०॥ तथा-स्खलितप्रतिपत्तिरिति ॥ २१ ॥ तथा-पारुष्यपरित्याग इति ॥ २२॥ तथा-सर्वत्रापिशुनतेति ॥ २३ ।। तथा-विकथावर्जनमिति ॥ २४ ॥ तथा-उपयोगप्रधानतेति ॥ २५॥ तथा-निश्चितहितोक्तिरिति ॥ २६ ॥ तथा-प्रतिपन्नानुपेक्षेति ॥ २७ ॥ तथा-असत्प्रलापाश्रुतिरिति ॥ २८ ॥ तथा-अभिनिवेशत्याग इति ॥ २९ ॥ तथा-अनुचिताग्रहणमिति ॥ ३० ॥ तथा-उचिते अनुज्ञापनेति ॥ ३१॥ तथानिमित्तोपयोग इति ॥ ३२॥ अयोग्येऽग्रहणमिति ॥ ३३ ॥ तथा-अन्ययोग्यस्य ग्रह इति ॥ ३४ ॥ गुरोनिवेदनमिति ॥ ३५ ॥ स्वयमदानमिति ॥ ३६ ॥ तदाज्ञया प्रवृत्तिरिति ।। ३७ ॥ उचितच्छन्दनमिति ॥ ३८ ॥ धर्मायोपभोग इति ॥ ३९ ॥ तथा-विविक्तवसतिसेवेति ॥ ४०॥ तत्र-स्त्रीकथापरिहार इति ॥४१॥ निषद्यानुपवेशनमिति ॥४२॥ इन्द्रियाप्रयोग इति ॥४।। कुडयान्तरस्थदाम्पत्यवर्जनमिति ॥४४|| पूर्वक्रीडितास्मृतिरिति ॥४५॥ प्रणीताभोजनमिति ॥ ४६॥ अतिमात्राभोग इति ॥४७॥ विभूषापरिवर्जनमिति ॥ ४८॥
॥१०८॥
||५||अ०॥
स्थविरकल्पिमुनिधर्मनिरूपकोऽध्यायः
पञ्चमः निरूपणम्॥
विमतिपत्तिरिति तथा अशक्ये बारातिपत्तिरिति १३ ॥ तथा
4454544
॥१०८॥
Jain Education
For Personal & Private Lise Only
W
ww.jainelibrary.org

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258