________________
॥ ८॥
भी धर्म
बिन्दु
प्रकरणम् ॥
॥१०७॥
Jain Education I
ملة
गुरुपदार्हस्तु इत्थम्भूत एव विधिप्रतिपन्नप्रव्रज्यः १ समुपासितगुरुकुलः २ अस्खलितशीलः ३सम्यगधीतागमः ४ तत एव विमलतरबोधात्तस्ववेदी ५ उपशान्तः ६ प्रवचनवत्सलः ७ सत्त्वहितरतः ८ आदेयः ९ अनुवर्त्तकः १० गम्भीरः ११ अविषादी १२ उपशमलब्ध्यादिसम्पन्नः १३ प्रवचनार्थवक्ता १४ स्वगुर्वनुज्ञातगुरुपद १५ वेतीति ||४|| पादार्द्धगुणहीनौ मध्यमावराविति ||५|| नियम एवायमिति वायुरिति ( १ ) ॥६॥ समग्रगुणसाध्यस्य तदर्द्ध भावेऽपि तत्सिद्ध्यसम्भवादिति ||७|| नैतदेवमिति वाल्मीकिरिति (२) ||८|| निर्गुणस्य कथञ्चित्तद्गुणभावोपपत्तेरिति ||९|| अकारणमेतदिति व्यास इति (३) ||१०|| गुणमात्रासिद्धौ गुणान्तरभाव (स्य) नियमा ( द ) भावादिति ॥ ११ ॥ नैतदेवमिति सम्राडिति (४) ॥ १२ ॥ संभवादेव श्रेयस्त्वसिद्धेरिति ||१३|| यत्किञ्चिदेतदिति नारद इति ( ५ ) ||१४|| गुणमात्राद् गुणान्तर भावेऽप्युत्कर्षायोगादिति ॥ १५ ॥ सोऽप्येवमेव भवतीति वसुरिति (६) ॥ १६ ॥ अयुक्तं कार्षापणधनस्य तदन्यविढपनेऽपि कोटिव्यवहारारोपणमिति क्षीरकदम्बक इति (७) ॥ १७ ॥ न दोषो योग्यतायामिति विश्व इति (८) || १८ || अन्यतरवैकल्येऽपि गुणबाहुल्यमेव सा तत्त्वत इति सुरगुरुरिति (९) ॥ १९॥ सर्वमुपपन्नमिति सिद्धसेन इति (१०) ॥ २०॥ भवन्ति त्वल्पा अपि असाधारणगुणाः कल्याणोत्कर्षसाधका इति ॥ २१ ॥ उपस्थितस्य प्रश्नाचारकथनपरीक्षादिविधिरिति ॥ २२ ॥ तथा - गुरुजनाद्यनुज्ञेति ॥ २३ ॥ तथा तथोपधायोग इति ॥ २४ ॥ दुःस्वप्रादिकथनमिति ।। २५ ।। तथा विपर्ययलिङ्गसेवेति ।। २६ ।। दैवज्ञैस्तथा तथा निवेदनमिति ॥ २७ ॥ न धर्मे मायेति ॥ २८ ॥
For Personal & Private Use Only
॥४॥ अ० ॥ प्रव्राजक
गुरुयोग्य
गुण
प्ररूपणम् ॥
॥१०७॥
www.jainelibrary.org