Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 212
________________ ॥ ८॥ भी धर्म बिन्दु प्रकरणम् ॥ ॥१०७॥ Jain Education I ملة गुरुपदार्हस्तु इत्थम्भूत एव विधिप्रतिपन्नप्रव्रज्यः १ समुपासितगुरुकुलः २ अस्खलितशीलः ३सम्यगधीतागमः ४ तत एव विमलतरबोधात्तस्ववेदी ५ उपशान्तः ६ प्रवचनवत्सलः ७ सत्त्वहितरतः ८ आदेयः ९ अनुवर्त्तकः १० गम्भीरः ११ अविषादी १२ उपशमलब्ध्यादिसम्पन्नः १३ प्रवचनार्थवक्ता १४ स्वगुर्वनुज्ञातगुरुपद १५ वेतीति ||४|| पादार्द्धगुणहीनौ मध्यमावराविति ||५|| नियम एवायमिति वायुरिति ( १ ) ॥६॥ समग्रगुणसाध्यस्य तदर्द्ध भावेऽपि तत्सिद्ध्यसम्भवादिति ||७|| नैतदेवमिति वाल्मीकिरिति (२) ||८|| निर्गुणस्य कथञ्चित्तद्गुणभावोपपत्तेरिति ||९|| अकारणमेतदिति व्यास इति (३) ||१०|| गुणमात्रासिद्धौ गुणान्तरभाव (स्य) नियमा ( द ) भावादिति ॥ ११ ॥ नैतदेवमिति सम्राडिति (४) ॥ १२ ॥ संभवादेव श्रेयस्त्वसिद्धेरिति ||१३|| यत्किञ्चिदेतदिति नारद इति ( ५ ) ||१४|| गुणमात्राद् गुणान्तर भावेऽप्युत्कर्षायोगादिति ॥ १५ ॥ सोऽप्येवमेव भवतीति वसुरिति (६) ॥ १६ ॥ अयुक्तं कार्षापणधनस्य तदन्यविढपनेऽपि कोटिव्यवहारारोपणमिति क्षीरकदम्बक इति (७) ॥ १७ ॥ न दोषो योग्यतायामिति विश्व इति (८) || १८ || अन्यतरवैकल्येऽपि गुणबाहुल्यमेव सा तत्त्वत इति सुरगुरुरिति (९) ॥ १९॥ सर्वमुपपन्नमिति सिद्धसेन इति (१०) ॥ २०॥ भवन्ति त्वल्पा अपि असाधारणगुणाः कल्याणोत्कर्षसाधका इति ॥ २१ ॥ उपस्थितस्य प्रश्नाचारकथनपरीक्षादिविधिरिति ॥ २२ ॥ तथा - गुरुजनाद्यनुज्ञेति ॥ २३ ॥ तथा तथोपधायोग इति ॥ २४ ॥ दुःस्वप्रादिकथनमिति ।। २५ ।। तथा विपर्ययलिङ्गसेवेति ।। २६ ।। दैवज्ञैस्तथा तथा निवेदनमिति ॥ २७ ॥ न धर्मे मायेति ॥ २८ ॥ For Personal & Private Use Only ॥४॥ अ० ॥ प्रव्राजक गुरुयोग्य गुण प्ररूपणम् ॥ ॥१०७॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258