Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 210
________________ ॥ ८ ॥ श्री धर्म बिन्दुप्रकरणम् ॥ ॥१०६ ॥ Jain Education L 208 समीपे प्रत्याख्यानाभिव्यक्तिरिति ॥ ५१ ॥ ततो- जिनवचनश्रवणे नियोग इति ॥ ५२ ॥ ततः सम्यक् - तदर्थालोचनमिति ।। ५३ ।। ततः - आगमैकपरतेति ॥ ५४ ॥ ततः - श्रुतशक्यपालनमिति ॥ ५५ ॥ तथाअशक्ये भावप्रतिबन्ध इति ॥ ५६ ॥ तथा तत्कर्त्तृषु प्रशंसोपचाराविति ॥ ५७ ॥ तथा निपुणभावचिन्तनमिति ॥ ५८ ॥ तथा गुरुसमीपे प्रश्न इति ।। ५९ ।। तथा निर्णयावधारणमिति ।। ६० ।। तथा ग्लानादिकार्याभियोग इति ॥ ६१ ॥ तथा कृताकृतप्रत्युपेक्षेति ॥ ६२ ॥ ततश्च - उचितवेलयाऽऽगमनमिति ॥ ६३ ॥ ततो- धर्मप्रधानो व्यवहार इति ॥ ६४ ॥ तथा-द्रव्ये संतोषपर (प्रधान) तेति ॥ ६५ ॥ तथा धर्मे धनबुद्धिरिति ॥ ६६ ॥ तथा शासनोन्नतिकरणमिति ॥ ६७ ॥ तथा-विभवोचितं विधिना क्षेत्रदानमिति ॥ ६८ ॥ सत्कारादिर्विधिर्निःसङ्गता चेति ॥ ६९ ॥ वीतरागधर्मसाधवः क्षेत्रमिति ॥ ७० ॥ तथा - दुःखितेष्वनुकम्पा यथाशक्ति द्रव्यतो भावतश्चेति ॥ ७१ ॥ तथा लोकापवाद भीरुतेति ॥ ७२ ॥ तथा गुरुलाघवापेक्षणमिति ॥ ७३ ॥ बहुगुणे प्रवृत्तिरिति ॥ ७४ ॥ तथा चैत्यातिथिपूजापुरःसरं भोजनमिति ॥ ७५ ॥ तथातदन्वेव प्रत्याख्यानक्रियेति ॥ ७६ ॥ तथा शरीरस्थितौ प्रयत्न इति || ७७ || तथा तदुत्तरकार्यचिन्तेति ॥७८॥ तथा - कुशल भावनायां प्रबन्ध इति ।। ७९ ।। तथा शिष्टचरितश्रवणमिति ॥ ८० ॥ तथा सान्ध्यविधिपानेति ॥ ८१ ॥ यथोचितं तत्प्रतिपत्तिरिति ॥ ८२ ॥ पूजापुरस्सरं चैत्यादिवन्दनमिति ॥ ८३ ॥ तथा-साधुविश्रामणक्रियेति || ८४ ॥ तथा-योगाभ्यास इति ॥ ८४ ॥ तथा-नमस्कारादिचिन्तनमिति ॥ ८६ ॥ तथा For Personal & Private Use Only ॥३॥ अ० ॥ गृहिव्रतशुद्धि-गृहि धर्मचर्या प्ररूपणम् ॥ ॥१०६ ॥ ww.jainelibrary.org

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258