________________
॥८॥ भी धर्म
बिन्दु
प्रकरणम् ॥
अ०॥ तृतीयो धर्मप्रदानविधिप्रभृत्यधिकाराध्यायः॥
॥१०५॥
RAHARASH
२०० ॥२॥तच प्रायो जिनवचनतो विधिनेति ॥ ३ ॥ इति प्रदानफलवत्तेति॥४॥सति सम्यग्दर्शने न्याय्यमणुनतादीनां ग्रहणं, नान्यथेति ॥५॥ जिनवचनश्रवणादेः कर्मक्षयोपशमादितः सम्यग्दर्शनमिति ॥६॥ प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तदिति ॥ ७॥ उत्तमधर्मप्रतिपत्त्यसहिष्णोस्तत्कथनपूर्वमुपस्थितस्य विधिनाऽणुव्रतादिदानमिति ॥ ८॥ सहिष्णोः प्रयोगेऽन्तराय इति ॥९॥ अनुमतिश्चेतरत्रेति ॥ १० ॥ अकथन उभयाफल आज्ञाभङ्ग इति ॥ ११ ॥ भगवद्वचनप्रामाण्यादुपस्थितदाने | दोषाभाव इति ॥ १२॥ गृहपतिपुत्रमोक्षज्ञातादिति ॥ १३ ॥ योगवन्दननिमित्तदिगाकारशुद्धिविधिरिति ॥१४॥ तथा उचितोपचारश्चेति ॥ १५ ॥ स्थूलप्राणातिपातादिभ्यो विरतिरणुव्रतानि पञ्चेति ॥ १६ ॥ तथा-दिग्वत-भोगोपभोगमाना-ऽनर्थदण्डविरतयस्त्रीणि गुणव्रतानीति ॥ १७॥ तथा-सामायिक-देशा| वकाशिक-पोषधोपवासा-ऽतिथिसंविभागाश्चत्वारि शिक्षापदानीति ॥ १८॥ ततश्च-एतदारोपणं दानं यथाऽहे, साकल्यवैकल्याभ्यामिति ॥ १९ ॥ गृहीतेष्वनतिचारपालनमिति ॥ २०॥ शङ्का १ काटा २ विचिकित्सा ३-ऽन्यदृष्टिप्रशंसासंस्तवाः ४-५ सम्यग्दृष्टेरतिचारा इति ॥ २१ ॥ तथा-व्रतशीलेषु पञ्च पश्च यथाक्रममिति ॥ २२ ॥ बन्ध १ वध २ च्छविच्छेदा ३ तिभारारोपणा ४ ऽन्नपाननिरोधा ५ इति ॥ २३ ॥ मिथ्योपदेश १ रहस्याभ्याख्यान २ कूटलेखक्रिया ३ न्यासापहार ४ स्वदारमन्त्रभेदा ५ इति ॥ २४ ॥ स्तेनप्रयोग १ तदाहृतादान २ विरुद्धराज्यातिक्रम ३ हीनाधिकमानोन्मान ४
सा-तिथिदण्डविणातिपाता
| ॥१०५॥
Jain Education Marlonal
For Personal & Private Use Only
Twww.jainelibrary.org