________________
२०४
गृहस्थद्वादशवत
तदतिचार६ प्ररूपणम् ॥
प्रतिरूपकव्यवहारा ५ इति ॥ २५॥ परविवाहकरणे १ त्वरपरिगृहीता २-ऽपरिगृहीतागमना ३ऽनङ्गक्रीडा ४ तीव्रकामाभिलाषा ५ इति ॥२६॥ क्षेत्रवास्तु १ हिरण्यसुवर्ण २ धनधान्य ३ दासीदास ४ कुप्यप्रमाणातिक्रमा ५ इति ॥ २७ ॥ ऊर्ध्वाधस्तिर्यग्व्यतिक्रम ३ क्षेत्रवृद्धि-४ स्मृत्यन्तर्धानानीति ५॥२८॥ सचित्त १ संबद्ध २तत्संमिश्रा ३भिषव ४ दुष्पकाहारा ५ इति ।।२९।। कन्दर्प १ को कुच्य २ मौखर्या ३ ऽसमीक्ष्याधिकरणो ४ पभोगाधिकत्वानीति५॥३०॥ योगदुष्प्रणिधाना ३ नादर ४ स्मृत्यनुपस्थापनानीति ५॥३१।। आन यन १ प्रेष्यप्रयोग २ शब्द ३-रूपानुपात ४ पुद्गलप्रक्षेपा ५ इति ॥ ३२ ॥ अप्रत्युपेक्षिताप्रमार्जितोत्सर्गा १ दाननिक्षेप २ संस्तारोपक्रमणा ३ ऽनादर ४ स्मृत्यनुपस्थापनानीति ५॥ ३३ ॥ सचित्तनिक्षेप १ पिधान २ परव्यपदेश ३ मात्सर्य ४ कालातिकमा ५ इति ॥ ३४ ॥ एतद्रहिताणुव्रतादिपालनं विशेषतो गृहस्थधर्म इति ॥ ३५॥ क्लिष्टकर्मोदयादतिचारा इति ॥ ३६॥ विहितानुष्ठानवीर्यतस्तन्जय इति ॥ ३७ ॥ अत एव तस्मिन् यत्न इति ॥ ३८॥ सामान्यचर्याऽस्येति ॥ ३९ ॥ समानधार्मिकमध्ये वास इति ॥ ४० ॥ तथावात्सल्यमेतेष्विति ॥ ४१ ॥ तथा-धर्मचिन्तया स्वपनमिति ॥ ४२ ॥ तथा-नमस्कारेणावबोध इति ।। ४३॥ तथा-प्रयत्नकतावश्यकस्य विधिना चैत्यादिवन्दनमिति ॥ ४४ ॥ तथा-सम्यक्प्रत्याख्यानक्रियेति ॥४५॥ तथा-यथोचितं चैत्यगृहगमनमिति ॥ ४६॥ तथा-विधिनाऽनुप्रवेश इति ।। ४७॥ तत्र-च उचितोपचारकरणमिति ॥४८॥ ततो-भावतः स्तवपाठ इति ॥ ४९ ॥ ततः-चैत्यसाधुवन्दनमिति ॥ ५० ॥ ततः-गुरु
Jain Education International
For Personal & Private Lise Only
|
Lww.jainelibrary.org