Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 200
________________ ॥७॥ भी लोकबच्चनिर्णय ग्रन्थः ॥ ॥ १०१ ॥ Jain Education li 198 कोsयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं ह्येतदू (पश्य), यद्वदन्ति बहुश्रुताः ॥ १०८ ॥ तपांसि यातनाश्चित्राः, संयमो भोगवञ्चनाः । अग्निहोत्रादिकं कर्म, बालक्रीडेव लभ्यते ॥ १०९ ॥ कारणानि विभिन्नानि, कार्याणि च यतः पृथक् । तस्मात्त्रिष्वपि कालेषु, नैव कर्मास्ति निश्चयः ॥ ११० ॥ तेषामेवानिर्ज्ञात- मसदृशं सृष्टिवादिनामिष्टम् । एतद्युक्तिविरुद्धं यथा तथा सम्प्रवक्ष्यामि ॥ १११ ॥ सदसज्जगदुत्पत्तिः, पूर्वस्मात्कारणात् सतो नास्ति । असतो हि नास्ति कर्त्ता, सदसद्भयां सम्भवाभावात् ॥ ११२॥ यद्सत्तस्योत्पत्ति-स्त्रिष्वपि कालेषु निश्चितं नास्ति । खरशृङ्गमुदाहरणं, तस्मात्स्वाभाविको लोकः ॥ ११३॥ मूर्त्ताऽमूर्त्तं द्रव्यं सर्वं न विनाशमेति नान्यत्वम् । यद्वेत्येतत्प्रायः, पर्यायविनाशि जैनानाम् ॥ ११४॥ काश्यपदक्षादीनां यदभिप्रायेण जायते लोकः। लोकाभावे तेषा - मस्तित्वं संस्थितं कुत्र ? ॥ ११५ ॥ सर्वं धराम्बराद्यं, याति विनाशं यदा तदा लोकः । किं भवति बुद्धिरव्यक्त- माहितं तस्य किं रूपम् ॥ ११६ ॥ यदमूर्त्त मूर्त्त वा, स्वलक्षणं विद्यते स्वलक्षणतः । तद्व्यक्तं निर्दिष्टं, सर्वं सर्वोत्तमादेशः ॥ ११७ ॥ द्रव्यमरूप्यम (मिहारूप्य) रूपि च, यदिहास्ति हि तत्स्वलक्षणं सर्वम् । तल्लक्षणं न यस्य तु तद्वन्ध्यापुत्रवद् ग्राह्यम् ॥ ११८ ॥ यद्युत्पत्तिर्न भवति, तुरगविषाणस्य खरविषाणाग्रात् । उत्पत्तिरभूतेभ्यो, ध्रुवं तथा नास्ति भूतानाम् ॥ ११९ ॥ तत्र व्यक्तमलिङ्गा-दव्यक्तादुद्भविष्यति कदाचित् । सोमादीनां तनुसम्भवोऽस्ति यदि नास्ति भूतानि ॥ १२० ॥ असति महाभूतगणे, तेषामेव तनुसम्भवो नास्ति । पशुपतिदिन पतिवत्सो- माण्डपितामहहरीणान्तु || १२१ || बुद्धिमनोभे For Personal & Private Use Only यथार्थ - तत्त्वनिरूपणम् ॥ ॥ १०१ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258