Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Jain Education
197
वतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः ||२६|| बदर्याः कण्टकस्तीक्ष्ण, ऋजुरेकश्च कुञ्चितः । फलं च वर्तुलं तस्या, वद केन विनिर्मितम् ॥९७॥ अक्षरात् क्षरितः काल-स्तस्माद्वयापक इष्यते । व्यापकादिप्रकृत्यन्तां तां हि सृष्टिं प्रचक्षते ||१८|| अक्षरांशस्ततो वायु-स्तस्मात्तेजस्ततो जलम्। जलात् प्रसूता पृथिवी, भूतानामेष सम्भवः ॥ ९९ ॥ नारायणपराऽव्यक्ता-दण्डमव्यक्तसम्भवम् । अण्डस्यान्तस्त्वमी भेदाः, सप्त द्वीपा च मेदिनी ॥ १०० ॥ गर्भोदकं समुद्राच, जरायुश्चापि पर्वताः । तस्मिन्नण्डे त्वमी लोकाः, सप्त सप्त प्रतिष्ठिताः ॥१०१॥ तत्रेहायः स भगवा - नुषित्वा परिवत्सरम् । स्वयमेवात्मना ध्यात्वा, तदण्डमकरोद् द्विधा ॥ ताभ्यां स शकलाभ्यां तु, दिवं भूमिं च निर्ममे ॥ षट्पदी ॥ १०२ ॥ हेतुरहिता भवन्ति हि, भावाः प्रतिसमयभाविनश्चित्राः । भावाहते न भाव्यं, सम्भवरहितं खपुष्पमिव ॥१०३॥ प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाऽभाव्यं भवति न भाविनोऽस्ति नाशः ॥ १०४ ॥ प्रतिसमयं परिणामः, प्रत्यात्मगतश्च सर्वभावानाम् । सम्भवति नेच्छयापि, स्वेच्छा क्रमवर्त्तिनी यस्मात् ॥ १०५ ॥ सत्यं पिशाचाः स्म वने वसामो भेरीं करायैरपि न स्पृशामः । अयं च वादः प्रथितः पृथिव्यां, भेरीं पिशाचाः किल ताडयन्ति ॥ १०६ ॥ ( गद्यम् ) " पृथिव्यापस्तेजोवायुरिति तत्त्वानि, तत्समुदाये शरीरेन्द्रियविषयसंज्ञा, मदशक्तिवच्चैतन्यं जलबुद्बुद वज्जीवाश्चैतन्यविशिष्टः कायः पुरुष इति ॥” भौतिकानि शरीराणि, विषयाः करणानि च । तथापि मन्दैरन्यस्य, कर्तृत्वमुपदिश्यते ॥ १०७॥ एतावानेव लो
For Personal & Private Use Only
आत्मतत्त्वकर्मतत्त्वनिरूपणम् ॥
ww.jainelibrary.org

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258