Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 202
________________ ॥ ७ ॥ श्री लोकतत्त्वनिर्णय ग्रन्थः ॥ ॥ १०२ ॥ Jain Education २०० परित्याज्याः || १३५ || मुक्तो वाऽमुक्तो वा ऽस्ति तत्र मूर्त्तोऽथवा जगत्कर्त्ता । सदसद्वापि करोति हि, न युज्यते सर्वथा करणम् ॥ १३६ ॥ मुक्तो न करोति जग-न्न कर्मणा बध्यते विगतरागः । रागादियुतः सतनुनिबध्यते कर्मणाऽवश्यम् || १३७ || ज्ञानचरित्रादिगुणैः, संसिद्धाः शाश्वताः शिवाः सिद्धौ । तनुकरणकर्मरहिता, बहवस्तेषां प्रभुर्नास्ति ॥ १३८ ॥ कर्मजनितं प्रभुत्वं; संसारे क्षेत्रतश्च तद्भिन्नम् । प्रभुरेकस्तनुरहितः कर्त्ता च न विद्यते लोके ||१३९|| अवगाहाकृतिरूपैः, स्थैर्यस्वभावेन शाश्वते लोके । कृतकत्वमनित्यत्वं, मेर्वादीनां न सम्भवति ॥ १४० ॥ गुणवृद्धिहानिचित्रा, कैश्चिन्न मही कृता न लोकश्च । इति सर्वमिदं प्राहुः, | त्रिष्वपि लोकेषु सर्वविदः ॥ १४१ ॥ अद्धाचक्रमनीशं, ज्योतिश्चक्रं च जीवचक्रं च । नित्यं पुनन्ति लोका-नुभावकर्मानुभावाभ्याम् ॥ १४२ ॥ चन्द्रादित्यसमुद्रा-स्त्रिष्वपि लोकेषु नातिवर्त्तन्ते । प्रकृतिप्रमाणमात्मायमित्युवाचोत्तमज्ञानम् ॥ १४३ ॥ सर्वाः पृथिव्यश्च समुद्रशैलाः, सस्वर्गसिद्धालयमन्तरीक्षम् । अकृत्रिमः शाश्वत एष लोकः, अतो (तो) बहिर्यत्तदलौकिकं तु ॥ १४४ ॥ प्रकृतीश्वरौ विधानं, कालः सृष्टिर्विधिश्चदैवं च । इति नामघनो लोकः, स्वकर्मतः संसरत्यवशः ॥ १४५ ॥ कर्मानुभावनिर्मित- नैकाकृतिजीवजातिगहनस्य | लोकस्यास्य न पर्यवसानं नैवादिभावश्च ।। १४६ || तस्मादनादिनिधनं व्यसनोरुभीमं, जन्मा|रदोषदृढनेम्यतिरागतुम्बम् । घोरं स्वकर्मपवनेरितलोकचक्रं भ्राम्यत्यनारतमिदं किमिहेश्वरेण ॥ १४७ ॥ ॥ श्रीलोकतत्त्वनिर्णयः सम्पूर्णः || For Personal & Private Use Only यथार्थतत्त्व निरूपणे जगत्कर्तृत्वनिरासः॥ ॥ १०२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258