Book Title: Epigraphia Indica Vol 14
Author(s): Sten Konow, F W Thomas
Publisher: Archaeological Survey of India
View full book text
________________
No. 10.)
THE NAIHATI GRANT OF VALLALA-SENA.
161
37 -pottaran yath-irham manayati vo(bo)dhayati samüdisati cha matam-astu
bhavatāṁ yathả sri-Varddhamana-bhukty-antah. 38 -påtiny-Uttara-Rādha-mandale Svalpa-dakshiņa-vithyam Khandayillā-sasan-ottara
sthita-Singațiā-nady-u39 -ttarataḥ Nãdicha-śásan-ottarastha-Singațiā-nadi-paschim-ottarataḥ Amvayilli- säsana-paśchima-sthi40 -ta-Singațiā-paschimata) Kudumvamā-dakshiņa-simāli-dakshiņataḥ | Kudamvamā
paschima-paśchima-gati. 41 -simāli-dakshiņataḥ | Āūhāgaddia-daksbiņa-gopatha-dakshiņataḥ tathā Āūdāgaddiy
ottara-go42 -patha-niḥasita-paschima-gati-Suraköņāgađờiākiy-öttar-üli-paryanta-gata-simāli - dakshi
nataḥ Naddi43 -na-śägana-pārvva-simāli-pürvvataḥ Jalasõthi-sasana-pürvva-stha-gopath-årddha
pärvvataḥ Molādandi-såsana44 -päryv&-sthita-Singatia-paryanta-gopath-ārddha-parvvataḥ Evam chatuh-sim
åvachchhinnaḥ Vallahitta-gråmaḥ śrl45 Vrishabha-sankara-naléna sa-våstu-nála-khiłádibhiḥ kaka-tray-adhika-chatvarimsad.
unmāna-samēta46 adhaka-nava-drop-ottara-sapta-bhä-pätak-atmakaḥ pratyavda(bda) kaparddaka-purăņa.
pancha-sat-otpattikah 47 Sa-sātal-vitapaḥ sa-gartt-sharaḥ sa-jala-sthalaḥ sa-guvaka-nårikērah sahya-das
åparadhah parihri. 48 -ta-garyva-pidah třiņa-pāti-gochara-paryantaḥ a-chata-bhatta-pravēśaḥ a-kiñchit
pragrāhyaḥ samasta-raja-bho. 49 -gya-kara-hiraṇya-pratyaya-sahitaḥ 1 Varahadēva-sarmmaṇaḥ prapauttriya Bha
drēsvara-dēva-sarmmavah pauttra50 ya Lakshmidhara.dāva-sarmmansḥ puttriya Bharadvája-sagotrāya Bharadváj
angirasa-vårhaspatya-pravariya 51 Såmavēda-Kauthuma-sakha-charan-anushthấyinė. Schäryya-śri-āvāsudēva-śarmmanē
asman-mătsi-sri52 -Vilāsa-dēvibhiḥ sura-sarits sury-oparāge datta-bēm-asva-mahädänasya dakshiņåtvēn
Otsfishtaḥ 53 mātā-pittrör=itmanas-oba pupya-yasosbhivriddhayo i -chande-årkkam kshiti
sama-kālam yavat 54 bhūmi-chchhidra-nyayēna tämraśäsanikritys pradatto semabhiḥ ato bhavadbhiḥ
Barvvairā. 55 -v-inumantavyam 1 bhävibhir-api bhū-patibhir-apabarang naraka-pāta-bhayāt pāland
dharmma-gau56 -ravät pälaniyam bhavanti ch=ātra dharmm-änudarsinah slokaḥ! Vahubhir
vvasudbă dattā rājabhi57 -5=sagar-adibhiḥ 1 yasya yasya yada bhūmig=tasys tasya tada phalam .
[15] Bhimim yaḥ pratigrihņāti yaś=cba bhu58-mim prayachohhati ubhau tau punya-karmmapau niyatam svargga-gaminau 11
(16*] Asphotayanti pitano va 59 -gayanti pitämahaḥ bhúmi-dáta kuló játah Das-trätā bhavishyati
[178] Shashtim varsha-sahasräņi svarggo 60 tishthati bhumi-dah a kshoptá cheanumanta cha täny-iva narakam vrajet
[189] Sva-dattām para-dattam-vå yo harēta
1 May also be rend sa-jhafa, but sa-sāfa is the reading of other Séna grants.
May also be yiti.

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480