Book Title: Epigraphia Indica Vol 14
Author(s): Sten Konow, F W Thomas
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 405
________________ 344 EPIGRAPHIA INDICA. [VOL. XIV. 64 प्रय(स)वास्त्ररूपे विविधौ वेंकटरायमूर्प । प्रभागधेयादचिराग्रजानामावं66 इलाषासमथाधिरुटे । [२८] सिमांबावरगर्भमौलिकमणी रंगक्षितींद्रात्मजः । - 56 वासंकरणेन पालितमहाकर्णाटराज्यश्चिया । सौर्योदार्यदयावता स्वभगिनो57 भा जग यिना' रामभापतिनाप्यमात्यतिलक कृप्ताभिषेकक्रमः । [२९] श्रीवि58 द्यानगरोललामनि महासा(सामान्यसिंहासने । संतानद्वरिव स्फरसरगिरी 59 संहत्य विहेषिणः । पा सेतोरपि चाहिमाद्रि रचयवानो निजातात्करां । सर्वा' पा60 लयते सदाशिवमहारायधिराय चमा । [...] विख्यातविक्रांतिनयस्य यस्य पहाभि61 के नियतं प्रजानां । पानंदबाष्पैरभिषिच्चमाना देवीफ्दं दर्शयते धरित्री । [३१] 62 गोत्रीहारविशारदं कुवलयापीडापहारोहर सत्यायत्तमति समस्तसुमन63 स्तोमावनेकायनं । संजातस्मृतिभूचि सविजयं संनंदकश्रीमरं यं शंसंति 64 ययोदयांचितगुणं कृष्णावतारं बुधाः । [३२] विख्यातं बहुभोगगविभवनहा Plate II, Side ü. 65 मदानोहरं धर्मेण स्मृतिमानतोपि भुवने दर्ष प्रजारक्षणे । प्राप्तां यस्य 63 भुजं भुजंगमहिभूहिग्दंतिकूर्मोपमं पातिव्रत्वपताकि के]ति धरणी 67 जानंतु सर्वे जनाः । [३३] यस्ते नाधुलिपाली स'कम्यक समुच्चाटन' धूमरेखा रो68 माली कीर्तिवध्वा इक भुक्नमिदं सर्वमंतर्वहत्याः । वणी नाणीयसीव प्रकटि69 तविद्वतर्वी रलक्ष्म्या रणाने । गति(त्यै) जौमूततिः किल सकल[खल"] स्तोम दावानलानां । [४] 70 हंगामेव दया पदांबुजयुगं गोखं च कृष्णां तनं रतानीलशिता विवेणिमन71 चा वीक्षां गिरं नर्मदा [1] तीथा"नीति समावहत्यवयवैः शेषाद्रिवासो विभुः (१) प्रा. 12. यो यस्य विशेषभकिमुदित: पट्टाभिषेकश्रिये । [३५] वो षधिपत्युपमा वितगंडा 73 स्तोषणरूपजितासमकांड: । भाषेगेतप्युवरायरगंडः पोषणनिर्भर74 भूनवखंडः । [३६] राजाधिराजविरुदो राजराजसमा(मा)हतिः । खाराज(ज्य) राज75 मानवी[:] श्रीराजपरमेश्वरः । [२७] मूर्तरायरगंडांको मेरलंघियशोभरः 1 Read च. • Rend निजामाकरासन - Read tसे. • Ronds. . Read a. • Read . Rend "विली . • Read जीमूतपति • Read °सिता. 70 Read ei. URead तीर्था'. " Besdबी .

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480