Book Title: Epigraphia Indica Vol 14
Author(s): Sten Konow, F W Thomas
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 409
________________ EPIGRAPHIA INDICA. 132 सूनुर्हेवरकोंडश्रीसूरिभट्ठस्य याजुषः । तिंमा (भ) होते 133 वेकां वृत्तिं ह[रि]तगोत्रजः । [ ८४ *] वसिष्ट ( ४ ) गोत्रजचिप्पगिरिराघ134 भट्टजः । श्रीनाराय [ण* ] भट्टाख्यो बह (तृ) चोचैकटत्तिकः । [८५*] चक्रपाणि135 सुधीतिमापुरं तिरूमलार्यजः । वृत्तिमेकामिहाप्नोति बहु (मृ)ची136 गस्त्यगोत्रजः । [5] राधूरितिंमाभहस्य नंदनः काश्यपान्वयः । तिंमा137 भट्टो भवत्येकवृत्तिमानत्र याशुषः । [८७*] सूनुः कूकटंकॉडोदादिभह138 स्य याजुषः । नागाभट्टाइयोले कां वृत्तिकः कुत्सगोत्रजः । [८८ *] याजुषश्शिद139 गुप्पश्रीतिंमाभट्टस्य नंदनः । गिरिभट्टश्रुते चार्थवृति (त्तिं) कौशिक गोत्र140 जः । [८९*] भारद्दाजान्वयो चाद्भूतस्तिंमाभहस्यनुद्भवः । कोंडुभट्टो भवत्येक141 वृत्तिमानत्र याजुषः । [Co*] भारद्दा जान्वयो (य) विकपुरुषोत्तमकोविदः । याशु142 षोत्राश्रुते वृत्तिं श्रोसिडिर्तिमार्यनंदनः । [१] बहु ( ) च: पार्वतीनाथी 348 भारदा 143 जान्वयस्सुधीः । महीधर श्री भैरवसूनुस्साई कात्तिक । [८२*] भारद्दानो म144 णिमर्रिश्रीमदौभलभल 'भट्टजः । जती केशवभट्टांख्यो याजुषोचाईवृत्ति145 कः । [ ८३ *] द्राध्यायण (गो) बुक्करायसमुद्रीयाप्पकोंडनः । भारद्दाजान्वयोनैकां वृत्ति (त्ति) [VOL. XIV. 146 को । [2४* ] श्रीकोंडरामाभट्टाख्यो ब्रह्माभहतनूङ्गवः । याजुषोत्राशु147 ते वृत्तिमेकां कौडिन्य गोत्रजः । [८५*] याजुषो वारणाशिश्रीकोंडुभहस्य मंदनः । 148 मनीषी माधवोत्रावृत्तिकः काश्यपान्वयः । [24] पुराणौभलभट्टस्य नंदनो 149 हरितान्वयः । सुधीरोभलभट्टाख्यो याजुषोत्रार्थवृत्तिकः । [23*] ग्रामस्यास्यैव 150 सीमानो दिक्षु प्राचादिषु क्रमात् I तव चिन्हसमायुक्ता विख्यंत देशभाष151 या । [९८* ] कनुमग्रामानकु प्रतिनाममैन नरसंमसमुद्र सर्वमान्यं अग्रहा 152 रं पोलमेर विवरं । तूर्षुकु मोहकोन तिप्पमीदि कुप्पराकु गुरुतु । बंदुकु 153 विवरं तमिले गोविंदपुरं गुरुगंद कनुम मुग्गुड | बंदुकु दचिषं 154 चिनमो [ह]कोन सागुतिप्प मडुमुगानु गुरुगुंटु कनुममेर लेंमुलकोंपडुमटि मोर गुरुतु । संदुकु दचिणं गुरुगंटु कनुममेर । यसुकल 155 1 Rend का. * Omit श्री. • Read ग्वयीतस्तिन्यामदृतगृहवः Read once only.

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480