SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. 132 सूनुर्हेवरकोंडश्रीसूरिभट्ठस्य याजुषः । तिंमा (भ) होते 133 वेकां वृत्तिं ह[रि]तगोत्रजः । [ ८४ *] वसिष्ट ( ४ ) गोत्रजचिप्पगिरिराघ134 भट्टजः । श्रीनाराय [ण* ] भट्टाख्यो बह (तृ) चोचैकटत्तिकः । [८५*] चक्रपाणि135 सुधीतिमापुरं तिरूमलार्यजः । वृत्तिमेकामिहाप्नोति बहु (मृ)ची136 गस्त्यगोत्रजः । [5] राधूरितिंमाभहस्य नंदनः काश्यपान्वयः । तिंमा137 भट्टो भवत्येकवृत्तिमानत्र याशुषः । [८७*] सूनुः कूकटंकॉडोदादिभह138 स्य याजुषः । नागाभट्टाइयोले कां वृत्तिकः कुत्सगोत्रजः । [८८ *] याजुषश्शिद139 गुप्पश्रीतिंमाभट्टस्य नंदनः । गिरिभट्टश्रुते चार्थवृति (त्तिं) कौशिक गोत्र140 जः । [८९*] भारद्दाजान्वयो चाद्भूतस्तिंमाभहस्यनुद्भवः । कोंडुभट्टो भवत्येक141 वृत्तिमानत्र याजुषः । [Co*] भारद्दा जान्वयो (य) विकपुरुषोत्तमकोविदः । याशु142 षोत्राश्रुते वृत्तिं श्रोसिडिर्तिमार्यनंदनः । [१] बहु ( ) च: पार्वतीनाथी 348 भारदा 143 जान्वयस्सुधीः । महीधर श्री भैरवसूनुस्साई कात्तिक । [८२*] भारद्दानो म144 णिमर्रिश्रीमदौभलभल 'भट्टजः । जती केशवभट्टांख्यो याजुषोचाईवृत्ति145 कः । [ ८३ *] द्राध्यायण (गो) बुक्करायसमुद्रीयाप्पकोंडनः । भारद्दाजान्वयोनैकां वृत्ति (त्ति) [VOL. XIV. 146 को । [2४* ] श्रीकोंडरामाभट्टाख्यो ब्रह्माभहतनूङ्गवः । याजुषोत्राशु147 ते वृत्तिमेकां कौडिन्य गोत्रजः । [८५*] याजुषो वारणाशिश्रीकोंडुभहस्य मंदनः । 148 मनीषी माधवोत्रावृत्तिकः काश्यपान्वयः । [24] पुराणौभलभट्टस्य नंदनो 149 हरितान्वयः । सुधीरोभलभट्टाख्यो याजुषोत्रार्थवृत्तिकः । [23*] ग्रामस्यास्यैव 150 सीमानो दिक्षु प्राचादिषु क्रमात् I तव चिन्हसमायुक्ता विख्यंत देशभाष151 या । [९८* ] कनुमग्रामानकु प्रतिनाममैन नरसंमसमुद्र सर्वमान्यं अग्रहा 152 रं पोलमेर विवरं । तूर्षुकु मोहकोन तिप्पमीदि कुप्पराकु गुरुतु । बंदुकु 153 विवरं तमिले गोविंदपुरं गुरुगंद कनुम मुग्गुड | बंदुकु दचिषं 154 चिनमो [ह]कोन सागुतिप्प मडुमुगानु गुरुगुंटु कनुममेर लेंमुलकोंपडुमटि मोर गुरुतु । संदुकु दचिणं गुरुगंटु कनुममेर । यसुकल 155 1 Rend का. * Omit श्री. • Read ग्वयीतस्तिन्यामदृतगृहवः Read once only.
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy