Book Title: Epigraphia Indica Vol 14
Author(s): Sten Konow, F W Thomas
Publisher: Archaeological Survey of India
View full book text
________________
No. 23.)
THE BANGARH GRANT OF MAHI-PALA I: THE 9TH YEAR.
327
25-la Bhagirathi-patha-pravarttamāna - [nānā] - vidha - nau - vāțaka - sampädi[ta] - sta
vabandha-nihita-sai(iai)la-si(i)kbara-sréņi-vibhram[X]26 - Niratiếaya-ghana-ghanaghana-ghață-syāmāyamina-väsara-lakshmi-samäravdha(bdha)
Bantata-jalada-samaya-sandehät | 27 Udicin-ānēka-narapati-präbhritikpit-āprā(8)měya-baya-vähini-khara-khar-olkhăta - dhall
dhäsarita-dig-antara28 lat | Paramēśvara-sēvā-samāyāt-āģēsha-Jamya(mba)-dvipa-bhopal-ananta-pădata-bhara
namad-avanėh Vila(P)sa-pura-sama29 -väsita-ếrimaj-jaya-skandhāvārāt | Paramasangato ahārājādhiraja-Śri-Vigrahapala
dēvs-pad-änudhyātaḥ part30 mēsvaraḥ parama-bhattarako Mahāräjädhirajah Sriman Mahipala-dēvaḥ kufalı
gri-Pundravarddhana-bhuktau Köţiva31 -rsha-vishayo |
Gökalikā-mandal-antaḥpåti-eva-samva(mba)ddh-avachohhinnatal-Opěta-Chūţa-pallikā-varjjita-Kurata-palli32 -kä-grāmē samu[pa®)-gat-áběsha-raja-purushan raja-rajanyaka rāja-putra
raj-ämätya mahäsåndhivigrahi. 33 -ka mahākshapatalika mahāmātya | mahásēnāpati mahāpratibära i
dauḥsādhasådhanika mahā[da] dana. 34 [yaka] mahākumārāmātya | räjasthānly-ðparika | dāśāparādhika
chaurðddharanika dāņdika | dāņdapa
Second side. 35 -si(fi)ka san(sau)lkika gaulmiks kshetrapa pra. 36 -ntapala | kottapala anga[ra]kshs' tadayu. 37 kta-viniyuktaka hasty-asv-Oshtra-nau-va(ba)la-vyä. 38 -pritaka kibora-vadavå-go-ma[b]ish-aj-svi. 39 -k-adhyakshadataprēshanikal gamăgamiks 40 abhitvaramāņa | vishayapatil grămapati | Tarika | Ganda | Mälava Khasa
Hana Kulika | Karnnåta! Låta 41 chata bhata Sevak-adın snyåmi-ch-akirttitán rāja-păd-opajivinaḥ
prativasino vrā (bra)hman-ottaramschal mahatta42 -m-Ottama - kutum vi(mbi) - purðga - med - andhra - chandala - paryantan yath - ärhamn
månayati | vo(bo)dhayati samadišati cha | Vidita43 -m-asta bhavatām y ath=pari-likhito=yam gråmaḥ sva-simă-triņa-pâtil-gðchara
paryantaḥ sa-talaḥ s-odděsaḥ s-amra-ma44 -dhūkaḥ sa-jala-sthalaḥ | sa-gartt-Osharaḥ sa-das-apachāraḥ sa-skanr-addharanah
parihsita-saryva-pidaḥ | 8-chăța45 .bhata-pravēšab l' akifichid-grähaḥ samasta-bhaga-bhoga-kara-hirany-adi-pratyaya
gamētaḥ 1 bhämi-chchhidra-nya46 -yona . i-chandr-arka-kshiti-sama-kalam mātā.pitror=ätmanaf-cha punya-yand ()
bhivriddhayě | Bhagavantam V (Ba)ddha-bhattara47 -kam-uddisya Paras'ara-sagotriya Sakti | Vasi(i)shtba Pario'ara-pravariya
- Yayar-voda-gavra(bra)hmachariņš | Vája[sand]. 48 -ya-bakh-adhyāyino | mimänsä -vyakarana-tarkka-vidya-vido Hastipada-grams
vinirggataya | Chāvaţi-grima-vistavy.May also be read yüti.
* Read fa.
. Read Yajus. • Read mjmansa

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480