Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 141
________________ अष्टमै कुलकम् । द्वादश- व्याख्या-दुःखमेव तरुस्तद्विषये तरुणलता विस्तारहेतुत्वेन प्रथमशाखा तस्याः, तथा 'भवजलधौ' संसारसमुद्रे निचाकुलकम् ।।४। सोऽवस्थानं तस्य 'हेतुभूतायाः' कारणरूपायाः, अत एव 'विषविरसायाः' कालकूटवदत्यन्तकटुविपाकाया 'विषयतृष्णाया| कामपिपासायाः, 'सदा' प्रसरं विस्तारं रुन्चं निषेधत, एतन्निरोधे हि धौषधविधानोपकार इति गाथार्थः॥६॥ ॥६४॥ अथ कपायलक्षणतृतीयनिषेध्यनिषेधमाहजणियसमत्थअणत्थे सवजगुव्वेयगे हयविवेगे । दुग्गइगमणसहाए जिणह कसाए पिसाए व ॥७॥ ___ व्याख्या-'जयत' वशीकुरुत कपायपिशाचान् प्रसिद्धान् , कीदृशान् ? 'जनितसमस्तानान्' उत्पादित्तात्मघातपरधातादिनिःशेषव्यसनान , स एव सर्वजगधुढे उकान् समस्तलोकोद्वेगहेतून , को हि एवंविधेभ्यो नोद्विजते, तथा 'हतविवेकान्' प्रध्वस्तहिताहितविचारान् , तथा 'दुर्गतिगमने' नरकादिप्राप्तौ सहायान् साहाय्यकारिणः, "पिशाचानिव' महारौद्रत्वेनेति गाथार्थः ॥ ७॥ | अथ एषां विशेषपरिहार्यत्वेन प्रत्येकं तत्स्वरूपं गाधात्रितयत्रितयेनाभिधास्थन् प्रथम तावत् क्रोधवतः सगुणस्यापि अनाश्रयणीयतामाहविमलगुणपरिगयं पिहु कोपपरं को जणं समल्लियइ । फुरियफणामणिकिरणं व धोरमासीविस भुपंग व्याख्या-विमलगुणपरिगतमपि' निर्मलौदार्यगाम्भीर्यादिस्वभावसमन्वितमपि आस्तां तदितरमित्यपेरर्थः । 'हु' पूरमे। 128

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228