Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
किर मुणियजिणमया वि हु अंगीकयसरिसधम्ममग्गा वि। पायमइसंकिलिट्टा धम्मरथी वित्य दीसंति २*
व्याख्या-धार्थिनोऽपि एवं प्रायोऽपश्यन्ते इति सम्बन्धः, केन हेतुना? इत्यत्र हेतुचतुष्टयमाह-'कालस्य'दुःपमासमयलक्षणस्य 'अतिक्लिष्टत्वेन' अत्यन्तक्लेशोत्पत्तिनिमित्तत्वेन, अन्यथा हि कालस्याजीवत्वेन क्लेशस्य मानसिकदोषविशेषत्वेन तत्रासंभवात् क्लिष्टत्वानुपपत्तेः, ततोत्रीहीन वर्षति पजन्य इतिवत् निमित्तत्वेन क्लिष्टत्वोपचारः, तथा च क्लिएकालसम्बन्धात् सुगन्धिकुममसंपकात् तिलसौगन्ध्यवत् धार्मिकजनानामपि क्लिष्टत्वं, तथा 'अतिशेषा' अतिशया अवधिमनःपर्यायकेवलज्ञानलक्षणाः तद्योगात् पुरुषा अपि अतिशेषाः, ततश्चातिदोषाश्च पुरुषांचावधिज्ञानिप्रभृतयः तप विरहोडभावः तेन, यदि हि कापि अतिशयिनः स्युः तदा धार्मिकान् संबोध्य तेषां क्लिष्टत्वमपसारयेरन्नपि, तथाऽयोग्यत्वात् तथाविधभव्यत्वपरिपाकाभावेन क्लिष्टसाध्यधर्मानुचित्तत्वा-बीवानामिति सम्बन्धः, तत् किं सर्वेषामपि ? नेत्याह-'प्रायो' बाहुल्येन, यतः सांप्रतमपि । केचिदक्लिष्टचित्ता दृश्यन्ते एव, तथा 'गुरूणि' बहुकालवेधस्थितिकानि 'कर्माणि' ज्ञानावरणादीनि येषां ते तया, तेषां भावस्तत्वं तेन, चः समुच्चये, नहि लघुकर्मणामेवमत्यन्तकिष्टत्वसंभवः, जीवानां सामान्येन प्रायः समस्तप्राणिनामिति ॥१॥ एतस्माच्च हेतुचतुष्टयात् कीदृशाः सन्तः ते विष्टा भवन्ति ? इत्याइ-किरेत्यादि, 'किलेति' अलीके 'ज्ञातजिनमता' अपि वि-15 दितःकृच्छासना अपि, अपिविस्मये, नहि सम्यविदिवसिद्धान्ततत्त्वाना-मेवं क्लेशसंभष इति, किति अलीक इत्युकं, पाहुः पादपूरणे, तथा 'अङ्गीकृतः' अभ्युपगतोऽसदृशःशेषवाक्यादिमार्गेभ्योऽतिशुद्धतया विलक्षणो 'धर्ममार्यः सुविहितः
2.04
-

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228