Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
बादश'कुलकम् ।
द्वादा कुलक
॥१०३॥
SERKARICROSAGAR
किं कुर्वन्तीत्याह-कलहायन्ते' निरन्तरं लोकसमक्षं वागयुद्धमारमन्ते, 'मिथ' परस्परं साध्वम्तरैरेव सहेत्यर्थः किमर्थमित्याह-(बहुविधानां अनेकप्रकाराणां) बाह्यवस्तूनां पुस्तकवस्त्रश्रावकादिपदार्थानामपि कृते निमित्तमित्यर्थः, अपिर्विस्मये, किलैतदर्थ को विवेकी ज्ञातसर्यानित्यत्वस्वरूपः कलहायत इति भावः, अयमभिप्रायो-यदि हि तेषां कषिद शान्त्यादिधर्मो मनसि निविशेत लज्जामादे स्यातां, तदा नैतत् कुर्युरिति गाथार्थः॥७॥
अलोभविषविकारं गाथाद्वयेनाहअन्ने दक्खिन्नण वि(व), नव्हंदमईए अहव जडयाए।आजीवियाभयेण वि, बहुजणायरणओवाविना गारवतिगोवरुद्धा, लुद्धा मुद्धा ग जुगपहाण ति। अप्पाणं पयडिंता विवरीयं विति समयत्थं ॥९॥ __ व्याख्या-'अपरे' अम्बे विपरीरं समयार्थ बदन्तीति योगा, किं कुर्वाणाः! इत्याह-आत्मानं 'प्रकटयन्तः" प्रकाशयन्तः, कथमित्याह-'युग' वर्तमानः कालः तत्र शेपाचार्याद्यपेक्षया प्रभूतागमत्वेन 'प्रधानाः' श्रेष्ठा युगप्रधानाः, वयं संप्रतियुगप्रधाना इत्येवं 'मुग्धानाम् अविचारक्षेत्रावकाणां पुरत इति शेषः, वस्तुवृत्त्या तु कीदृशाः ते इत्याह-गौरवाणि' आत्मनो गुरुत्वाभिमानकारीणि ऋद्धिरसशातलक्षणानि तेषां त्रिकं त्रिसंख्यत्वं तेनोपरुद्धा व्याप्ताः, तथा 'लुब्धा' वस्त्रपात्रानपानादिषु सातिशयलोभवन्तो, न हि एवंविधाः कदाचिद् युगप्रधाना भवन्ति, तेपामितरासाधारणविशिष्टगुणयोगित्वेन तीर्थकृत्सादृश्येन सिद्धान्तेऽभिधानात्, तथा चोक्तं महानिशीथे-"इत्थं चायरियाणं पणपन्न हुँति कोडिलक्खाउ । कोडि सहस्से
206
॥१०

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228