Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
या तदयोग्याः तस्माद् भवद्भिरपि तादृशेषु भक्ति-
हारद्वन्द्वः, तदर्हन्ति तद्योग्या भवन्ति, न तु पार्श्वस्थादिवत् बहुमानौ विधेयाविति भाव इति गाथाद्वयार्थः ॥ १४ ॥ १५ ॥ | पुनरपि तादृशमेव विशेषतः पूज्यतोपदेशमा नै
तेथ असढं जयंता, सुबुद्धिओ मुणियसमयसम्भावा (इसि सकसायभावे, पि हुंति पुजा बुइजणाण १६
व्याख्यात एव मुनिप्रवराः पूज्या भवन्तीति सम्बन्धः, 'ते जेति' चोऽवधारणे तेन त एव सुसाधवः कीदृशाः ? यतमानाः सम्यक् समस्तयतिक्रियासु प्रवर्त्तमानाः, कथमित्याह- 'अठमिति' भावप्रधानत्वानिर्देशस्य न विद्यते शाठ्यं छद्म यत्र तदशठमिति क्रियाविशेषणम्, अनेन तेषां क्रियावत्त्वमुक्तं, तथा 'सुबुद्धितः' शोभनस्वमतिप्रकाशत्वात् 'ज्ञातसमयसद्भावाः' विदितसिद्धान्त परमार्थाः, गुरुषु सम्यक् सिद्धान्त रहस्यमभिदधत्सु अपि न जडमतेः कथंचित् सिद्धान्तार्थपरिज्ञानमिति सुबुद्धिग्रहणं, न तु स्वात्मप्रेक्षितत्वं सुबुद्धित्वं, तस्य सर्वथा द्धान्तार्यानवबोधेनानादेबस्वाद, तथा चोच्यते - न हि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चद्भागं पश्यत नृत्तं मयूरस्य ॥१॥” इति, अनेन
ज्ञानवत्वम् एवं च समस्तसाधुगुणसमेतत्व- मुकं, तव ( ईषत् मनातक) सकषायभावेऽपि संज्वलनकोधादिमरणेऽपि, आस्तां तदभाववचे इत्यपेरर्थः, अथमभिप्रायः कदाचित् केनापि गुरुषरिमावे मनाक् क्रोधे परप्रतिवादिनि वा मार्गाविष कारिणि अहंकारे, क्वचित् भूपादौ संघप्रत्यनीकतां भजमाने मायायां कचिद पूर्वशास्त्रग्रहणलो मे सति अपि न साधुत्वस
2-13

Page Navigation
1 ... 223 224 225 226 227 228