Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
द्वादश
कुलकम् ।
इति तत्सद्भावेऽपि भवन्ति संपद्यन्ते, 'प्ज्या' सर्वप्रकारेणाराध्याः, 'बुधनानां' सिद्धान्तरहस्यविचक्षणलोकानी, तदत्र प्रशस्तिः। यूयमपि सद्गुरूपदेशश्रवणादिना बुधाः तादृशानां च सुमानेषु पूजाविधानं समीचीनमेवेति, एतदुक्तं भवति-समस्तेब्वपि कुलकेषु देवपूजादिकं श्रावकानुष्ठानं समस्तमपि अभ्यधायि, तस्य चेदं तात्पर्य-यदुतासमंजसजनप्रवृत्तिदर्शनादिना 5 कदाचिन्मनसि नास्थैर्य विधेयं, तद्विधाने हि सर्वमपार्यकं स्याद् इत्येतत् पर्य्यन्तोपदेशकुलक-मिति गाधार्थः ॥१६॥
इति श्रीयुगप्रवरागमश्रीमजिनपतिसूरिशिष्यलेशविरचित्तायां द्वादशा लकवृत्तौ द्वादशकुलकविवरणं समाप्तम् ।। समाहा येयं द्वादया कुलककृप्तिः, नमोऽस्तु सरस्वत्यै, नमोऽस्तु : मजिनपतिमूरिपादेभ्यः, शुभं भवतु ॥
- - प्रशस्ति ।
जयन्ति सन्देहलतासिधाराः श्रोत्रप्रमोदामृतवारिधाराः । सूरेगिरः श्रीजिनघल्लभस्य प्रहीणपुण्याङ्गिसुदुर्लभस्य ॥१॥ आसन् नात्र मुनीश्वराः सुबहव-श्चारित्रलक्ष्म्यास्पदं, स्तोक श्रीजिनवल्लभेन सदृशा निर्भीकवागविस्तराः। संग्रामे गहनेऽपि भूरिसुभटश्रेण्या वरे भारते, तुल्याः श्री वाजिना विजयिना धीराः कियन्तोऽभवन् ॥२॥ जिनदत्त इति श्रीमान् , सूरिस्तत्पदभूषणः । जज्ञे सज्ज्ञान णिक्यरोहणो विधिपोषणः ॥ ३ ॥ यस्थ प्रातिभमङ्गरूपकमला चालोक्य वाचस्पति-देवोऽस्त बुद्धिवैभवमदः सोऽन्तर्दधे लाया।
।।१०७॥
213

Page Navigation
1 ... 224 225 226 227 228