Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
melandit
नूनं सारतराणुसंचयचिताऽत्यन्ताभुतश्रीरतनी, स श्रीमाः नचन्द्रसूरिरभवच्छिप्याग्रणीस्तत्पदे ॥४॥ नानासद्धादकेलीविदलितविलसन्मानशैलः परेपा, रेखां यः प विद्वत्स्वनितरसुलभा सर्वविद्यावतंसः। दृष्टान्तत्वं चरित्रिध्वलभत कुमुदध्यान्तविध्वंसहसः, स श्रीरन् सूरिराजो जिनपतिरभवत् तत्पदालङ्करिष्णुः ॥ ५॥ चक्रे तच्छिप्यलेशनिरुपगजिनपालाभिषेकैः प्रसादा-दत्युग्रात सद्गुरूणां कुलकविवरणं किंचिदेतत् सुबोधम् । तच्छोध्यं सूरिवर्यमयि विहितकृपैः संभवन्त्येव यस्माद्, दोषाश्छद्मस्थवाक्ये किमुत कुवचने मादृशां मान्धभाजाम् ॥६॥ श्रीमत्सूरिजिनेश्वरस्य मुमुनिव्रातप्रभोः सांप्रतं, शीघ्र चासम्हाप्रवन्धकवितुर्वाक्यात् समारम्भि यत् । तन्निष्ठामधुना ययौ गुणनवादित्य (१२९३ ) प्रमाणे वरे, वर्ष भाद्रपदे सितौ शुभतरे द्वादश्यहे पाक्ने ॥७॥ जम्बूद्वीपे पुरेऽस्मिन् वइति हि जगती प्रोन्नताशाललीला, यावयावच्च बारिस्तवकितपरिवाविधर्म वारिराशिः। श्राद्धः श्रद्धाविशुद्धः सुविहितयतिभिश्चाहतैबुद्धिमभि-नन्द्यान्निविमेतद् विचरणममलं सन्ततं पश्यमानम् ॥८॥ त्रयस्त्रिंशच्छतान्येव त्रिपष्ट्या संगतानि च । प्रत्यक्षरं प्रमाण भोः कानामिह निश्चितम् ॥९॥
शुभम् । 214

Page Navigation
1 ... 225 226 227 228