Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 224
________________ द्वादशकुलकम् । ॥१०६॥ सामाइयं न चैव य वयाई । सो समणसंघज्ज्ञो कायदो समणसंघेणं ॥ १ ॥" तथा पूर्वसाभ्यपेक्षया हीनतरक्रियापरिणामत्वेऽपि दुःषमासाधूनां साधुत्वमेव यदाह- “सत्यपरिना छकाय अहिगमो पिंड उत्तरज्झाए । रुक्सेबो गाहे जोहे सोही य पुक्खरिणी ॥ १॥" अयमर्थः -पूर्व शस्त्रपरिज्ञाध्ययममुत्थापनाहेतु-रासीद्, अधुना पट्कायाधिगमः जीव निकायाध्ययनमित्यर्थः । एवं पिण्डग्रहणहेतु-राचारो दशवैकालिकं च तथोत्तराध्ययनानि आचारस्योपरि, इदानीं तु दशबैकालिकस्येति, पूर्व वृक्षाः कल्पवृक्षाः, अधुना तु सहकारादयोऽपि ते, शोधिः षाण्मासिकी माय, मधुना प कल्याय्यकदशकल्याणकादिरिति, न च सा न भवति एवं पूर्व गौतमादयः साधवः, सांप्रतं तु मला पाकि संयमोद्योगवन्तः तादृक् क्रियाविकला अपि साधव एवेति, (१४) नचैते किंचिक्रियाहीनस्ये भक्त्वादिकं नाईन्सीत्याहतेच भक्त्यादिक-मईन्तीति योगः, ये पूर्वमुनिप्रवरा अभिहिताः ते च ते पुनः कीदृशाः सन्तः ? 'पर्स' शारीर मानसं च सामर्थ्य, 'कालो' दुःखमादिरूपो ग्रीष्मादिरूपो वा देशोऽनूपो मरुदेशो वा ततो बलं चेत्यादि तेषामनुसारोऽबाधा, तेन पालितविहारपरिहाराः, तत्र विहारः तावत् सम्यक्समस्तयतिक्रियाकरण, परिहार इति सामयिकी भाषा, स च द्विविधः परिभोगधारणारूपतया तत्र यद् वस्त्रादिकं प्रत्युपेक्ष्य तदैव परिभुज्यते पत्र परिभोगपरिहारः यच प्रत्युपेक्ष्य धियते कम्बलादिकं, न तु तदैवोपभुज्यते स धारणापरिहारः, ततः पालितो सम्यगासेविती विहारपरिहारों बैः से तथा, अनेन यथाशक्ति समस्तक्रियापरत्व - मेषामुकम् एते चेपद् मनाकू सदोषत्वेऽपि कदाचिद् मुखपादाविप्रक्षालन वर्षाकालाभाठावपि मखभावनाद्यल्पदूषणवत्त्वेऽपि, आस्तां निर्दोषत्वे, भक्तिश्च बहुमानयेति समा 212 द्वादर्थ कुलकम् । १२

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228