Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 223
________________ PRASAKARAARAKARIES अस्थि नियजा निन्थ, निरलतरा केइ निपवरा ॥ १४ ॥ ते य बलकालदेसा-णुसारपालियविहारपरिहारा । ईसि सदोसत्ते वि हु, भत्तीवहुमाणमरिहंति ॥ १५ ॥ व्याख्या-यतोऽतिस्तोकचारित्रिजनदर्शिनां धीराणां प्रभूतासमंजसदर्शनेऽपि मनो न चलति, 'तत्' तस्माद् इह अस्मि-1 नेय जम्बूद्वीपवर्जिनि न तु धातकीखण्डादिसंवन्धिनि तस्याग्रस्तुतत्वात् , 'क्षेत्रे' वर्षे, कीदृशे? 'दक्षिणे' मेरोदक्षिणदिग्वप्रतिनि, 'विरलतरा' मुनिप्रवराः सन्तीति योगः, कीदृशे? 'भस्मराशिग्रहेण विधुरिते' पीडिते, क्षेत्रस्थसुसंघपीडासद्भावे क्षेत्रे पीडोपचारः, अपिर्विस्मये, पीडिते हि मुनिसद्भावो न संभाव्यत इति भावः। किमित्याह-यावद् यावन्तं. कालं दुःप्रसभान्तं तीर्थ भगवत्प्रवचनं प्रवर्तते,तावदिति शेषः, 'सम्त्येव' विद्यन्ते एव, मुनिप्रवराः शुद्धचारित्रिणः तथा घोकं व्यवहारभाष्ये -"न विणा तित्थं नियंठेहि नातित्था य नियंठया । छकायसंयमो जाव ताव अणुसंजना दुहं ॥१॥" द्वयोरव्यवच्छेदो बकुशकुशीलयोः सामायिकच्छेदोपस्थापनीययोति, कियन्तः? इत्याह-'केऽपि' केचित् , अत एवाह-विरलतरा अतिस्तोकाः, ततो यदुक्कं चारित्रं सांपतं नास्तीति तन्निराकृतमिति । किं च चारित्राभाववादिनः प्रति व्यवहारभाष्ये साक्षेपः परिहार एवमुक्तोऽस्ति “केसिंचि य आएसो दसणनाणेहि वट्टए तित्थं । वुच्छिन्नं च चरित्तं वयमाणे भाविया चउरो॥१॥" एवं वदति कचित् साध्वादी पाप विशुद्धयर्थ चतुर्गुरुकाः प्रायश्चित्तविशेषा इत्यर्थः । तथा-"जो भणइ नथि धम्मो न य 2-10 ... FORE

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228