Book Title: Dvadashkulakam
Author(s): Jinvallabhsuri, Jinpalgani
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
मुग्धबुद्धयः पूजादिकं कुर्वन्तीति योगः, 'डम्' अत्यर्थ, फेनेस्याह-दशमाश्चर्वमहाप्रभावेणेति व्यक्तं, न हिमसंयतपूजासखणाबार्यमाहात्म्यं विना एतत् संभवति, के कीडशाः किं कुर्वन्ति ! इत्यत आह-'मुग्या' सिद्धान्तविचाराचतुरा बुद्धिर्मतिर्येषां ते तथा, कीदृशाः? 'श्रद्धालवों' भगवदर्शनमात्रे सातिशयप्रीतिभाजः, उमयत्रापि विमकिलो वात, 'यस्यो वाहपतिपतिलक्षणया, 'कुर्वन्तीति' विदधति, 'पूजादिकं' पूजा वस्त्रान्नादिदानलक्षणा, प्राविध विनयनिश्रामप्पादिग्रहः, एवं मुग्धकृतपूजादर्शनेऽपि नैतेषु मास्था विधेया इति गाथार्थः॥ ११॥
तपाअन्ने उदग्गग्गह-घत्था दुरहिगयसमयलेसेहिं । नटेहिं नासिया आसिया फुडं सुनयाका |
व्याख्या-एक तावत् शिथिलाचारभक्तिमन्तः संवृत्ताः, 'अन्य' अरे पुनः केचिद् गृहस्थाः शून्यतावादनावितात योगः, कीरचाः सन्तः 'उदयकुप्रयता सद्भटासदमिनिवेशाभिभूताः, तथा दुरधिगतसमयलेश-पिपलकपराचा दुष्टावगतसिद्धान्तलवैः साध्यामासैः स्वयं नष्टदर्शनानास्थया सदाचारमष्टः तैनाशिवाः सांप्रतं शानदर्शनाम्या-मेव तीर्थ बचते चारित्रं तु व्यवच्छिन्नमेव तदुपयोगिक्रियायाः सर्वयाऽमायादित्यादिवचनै चारित्रिका प्रति वैमुख्यमापादिता, ततश्च ते शून्यतावादं सर्वथा धर्मवैकल्यदर्शनमाश्रिता अम्युफ्मतवम्तः, 'पुर' व्यकं, तथाहि-वारित्रिणाममावेक तदुपासकाः श्राद्धार, तदभावेच यासवधर्माभाव एवेति शुन्यतावादामयचं, यथा चैतन्युफतथा वश्याम इतिगाथा:१२ ।
2.09

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228